स्विद्यति

Sanskrit

edit

Etymology

edit

From Proto-Indo-European *swíd-ye-ti, from *sweyd- (to sweat). Cognate with Ancient Greek ῑ̓δῑ́ω (īdī́ō, to sweat), German schwitzen, Latin sūdō (to sweat), English sweat.

Pronunciation

edit

Verb

edit

स्विद्यति (svídyati) third-singular indicative (class 4, type P, root स्विद्)

  1. to sweat, perspire

Conjugation

edit
Present: स्विद्यति (svídyati), स्विद्यते (svídyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्विद्यति
svídyati
स्विद्यतः
svídyataḥ
स्विद्यन्ति
svídyanti
स्विद्यते
svídyate
स्विद्येते
svídyete
स्विद्यन्ते
svídyante
Second स्विद्यसि
svídyasi
स्विद्यथः
svídyathaḥ
स्विद्यथ
svídyatha
स्विद्यसे
svídyase
स्विद्येथे
svídyethe
स्विद्यध्वे
svídyadhve
First स्विद्यामि
svídyāmi
स्विद्यावः
svídyāvaḥ
स्विद्यामः / स्विद्यामसि¹
svídyāmaḥ / svídyāmasi¹
स्विद्ये
svídye
स्विद्यावहे
svídyāvahe
स्विद्यामहे
svídyāmahe
Imperative
Third स्विद्यतु
svídyatu
स्विद्यताम्
svídyatām
स्विद्यन्तु
svídyantu
स्विद्यताम्
svídyatām
स्विद्येताम्
svídyetām
स्विद्यन्ताम्
svídyantām
Second स्विद्य
svídya
स्विद्यतम्
svídyatam
स्विद्यत
svídyata
स्विद्यस्व
svídyasva
स्विद्येथाम्
svídyethām
स्विद्यध्वम्
svídyadhvam
First स्विद्यानि
svídyāni
स्विद्याव
svídyāva
स्विद्याम
svídyāma
स्विद्यै
svídyai
स्विद्यावहै
svídyāvahai
स्विद्यामहै
svídyāmahai
Optative/Potential
Third स्विद्येत्
svídyet
स्विद्येताम्
svídyetām
स्विद्येयुः
svídyeyuḥ
स्विद्येत
svídyeta
स्विद्येयाताम्
svídyeyātām
स्विद्येरन्
svídyeran
Second स्विद्येः
svídyeḥ
स्विद्येतम्
svídyetam
स्विद्येत
svídyeta
स्विद्येथाः
svídyethāḥ
स्विद्येयाथाम्
svídyeyāthām
स्विद्येध्वम्
svídyedhvam
First स्विद्येयम्
svídyeyam
स्विद्येव
svídyeva
स्विद्येम
svídyema
स्विद्येय
svídyeya
स्विद्येवहि
svídyevahi
स्विद्येमहि
svídyemahi
Subjunctive
Third स्विद्याति / स्विद्यात्
svídyāti / svídyāt
स्विद्यातः
svídyātaḥ
स्विद्यान्
svídyān
स्विद्याते / स्विद्यातै
svídyāte / svídyātai
स्विद्यैते
svídyaite
स्विद्यन्त / स्विद्यान्तै
svídyanta / svídyāntai
Second स्विद्यासि / स्विद्याः
svídyāsi / svídyāḥ
स्विद्याथः
svídyāthaḥ
स्विद्याथ
svídyātha
स्विद्यासे / स्विद्यासै
svídyāse / svídyāsai
स्विद्यैथे
svídyaithe
स्विद्याध्वै
svídyādhvai
First स्विद्यानि
svídyāni
स्विद्याव
svídyāva
स्विद्याम
svídyāma
स्विद्यै
svídyai
स्विद्यावहै
svídyāvahai
स्विद्यामहै
svídyāmahai
Participles
स्विद्यत्
svídyat
स्विद्यमान
svídyamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अस्विद्यत् (ásvidyat), अस्विद्यत (ásvidyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्विद्यत्
ásvidyat
अस्विद्यताम्
ásvidyatām
अस्विद्यन्
ásvidyan
अस्विद्यत
ásvidyata
अस्विद्येताम्
ásvidyetām
अस्विद्यन्त
ásvidyanta
Second अस्विद्यः
ásvidyaḥ
अस्विद्यतम्
ásvidyatam
अस्विद्यत
ásvidyata
अस्विद्यथाः
ásvidyathāḥ
अस्विद्येथाम्
ásvidyethām
अस्विद्यध्वम्
ásvidyadhvam
First अस्विद्यम्
ásvidyam
अस्विद्याव
ásvidyāva
अस्विद्याम
ásvidyāma
अस्विद्ये
ásvidye
अस्विद्यावहि
ásvidyāvahi
अस्विद्यामहि
ásvidyāmahi

Descendants

edit

References

edit