हापयति

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Verb

edit

हापयति (hāpayati) third-singular indicative (class 10, type UP, causative, root हा)

  1. to cause to leave or abandon
  2. to omit, neglect.
  3. to fall short of. be wanting in (acc.).
  4. to give up
  5. to lose
  6. to abandon

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: हापयितुम् (hāpáyitum)
Undeclinable
Infinitive हापयितुम्
hāpáyitum
Gerund हापित्वा
hāpitvā́
Participles
Masculine/Neuter Gerundive हापयितव्य / हापनीय
hāpayitavyà / hāpanī́ya
Feminine Gerundive हापयितव्या / हापनीया
hāpayitavyā̀ / hāpanī́yā
Masculine/Neuter Past Passive Participle हापित
hāpitá
Feminine Past Passive Participle हापिता
hāpitā́
Masculine/Neuter Past Active Participle हापितवत्
hāpitávat
Feminine Past Active Participle हापितवती
hāpitávatī
Present: हापयति (hāpáyati), हापयते (hāpáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third हापयति
hāpáyati
हापयतः
hāpáyataḥ
हापयन्ति
hāpáyanti
हापयते
hāpáyate
हापयेते
hāpáyete
हापयन्ते
hāpáyante
Second हापयसि
hāpáyasi
हापयथः
hāpáyathaḥ
हापयथ
hāpáyatha
हापयसे
hāpáyase
हापयेथे
hāpáyethe
हापयध्वे
hāpáyadhve
First हापयामि
hāpáyāmi
हापयावः
hāpáyāvaḥ
हापयामः / हापयामसि¹
hāpáyāmaḥ / hāpáyāmasi¹
हापये
hāpáye
हापयावहे
hāpáyāvahe
हापयामहे
hāpáyāmahe
Imperative
Third हापयतु
hāpáyatu
हापयताम्
hāpáyatām
हापयन्तु
hāpáyantu
हापयताम्
hāpáyatām
हापयेताम्
hāpáyetām
हापयन्ताम्
hāpáyantām
Second हापय
hāpáya
हापयतम्
hāpáyatam
हापयत
hāpáyata
हापयस्व
hāpáyasva
हापयेथाम्
hāpáyethām
हापयध्वम्
hāpáyadhvam
First हापयानि
hāpáyāni
हापयाव
hāpáyāva
हापयाम
hāpáyāma
हापयै
hāpáyai
हापयावहै
hāpáyāvahai
हापयामहै
hāpáyāmahai
Optative/Potential
Third हापयेत्
hāpáyet
हापयेताम्
hāpáyetām
हापयेयुः
hāpáyeyuḥ
हापयेत
hāpáyeta
हापयेयाताम्
hāpáyeyātām
हापयेरन्
hāpáyeran
Second हापयेः
hāpáyeḥ
हापयेतम्
hāpáyetam
हापयेत
hāpáyeta
हापयेथाः
hāpáyethāḥ
हापयेयाथाम्
hāpáyeyāthām
हापयेध्वम्
hāpáyedhvam
First हापयेयम्
hāpáyeyam
हापयेव
hāpáyeva
हापयेम
hāpáyema
हापयेय
hāpáyeya
हापयेवहि
hāpáyevahi
हापयेमहि
hāpáyemahi
Subjunctive
Third हापयाति / हापयात्
hāpáyāti / hāpáyāt
हापयातः
hāpáyātaḥ
हापयान्
hāpáyān
हापयाते / हापयातै
hāpáyāte / hāpáyātai
हापयैते
hāpáyaite
हापयन्त / हापयान्तै
hāpáyanta / hāpáyāntai
Second हापयासि / हापयाः
hāpáyāsi / hāpáyāḥ
हापयाथः
hāpáyāthaḥ
हापयाथ
hāpáyātha
हापयासे / हापयासै
hāpáyāse / hāpáyāsai
हापयैथे
hāpáyaithe
हापयाध्वै
hāpáyādhvai
First हापयानि
hāpáyāni
हापयाव
hāpáyāva
हापयाम
hāpáyāma
हापयै
hāpáyai
हापयावहै
hāpáyāvahai
हापयामहै
hāpáyāmahai
Participles
हापयत्
hāpáyat
हापयमान / हापयान²
hāpáyamāna / hāpayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अहापयत् (áhāpayat), अहापयत (áhāpayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहापयत्
áhāpayat
अहापयताम्
áhāpayatām
अहापयन्
áhāpayan
अहापयत
áhāpayata
अहापयेताम्
áhāpayetām
अहापयन्त
áhāpayanta
Second अहापयः
áhāpayaḥ
अहापयतम्
áhāpayatam
अहापयत
áhāpayata
अहापयथाः
áhāpayathāḥ
अहापयेथाम्
áhāpayethām
अहापयध्वम्
áhāpayadhvam
First अहापयम्
áhāpayam
अहापयाव
áhāpayāva
अहापयाम
áhāpayāma
अहापये
áhāpaye
अहापयावहि
áhāpayāvahi
अहापयामहि
áhāpayāmahi
Future: हापयिष्यति (hāpayiṣyáti), हापयिष्यते (hāpayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third हापयिष्यति
hāpayiṣyáti
हापयिष्यतः
hāpayiṣyátaḥ
हापयिष्यन्ति
hāpayiṣyánti
हापयिष्यते
hāpayiṣyáte
हापयिष्येते
hāpayiṣyéte
हापयिष्यन्ते
hāpayiṣyánte
Second हापयिष्यसि
hāpayiṣyási
हापयिष्यथः
hāpayiṣyáthaḥ
हापयिष्यथ
hāpayiṣyátha
हापयिष्यसे
hāpayiṣyáse
हापयिष्येथे
hāpayiṣyéthe
हापयिष्यध्वे
hāpayiṣyádhve
First हापयिष्यामि
hāpayiṣyā́mi
हापयिष्यावः
hāpayiṣyā́vaḥ
हापयिष्यामः / हापयिष्यामसि¹
hāpayiṣyā́maḥ / hāpayiṣyā́masi¹
हापयिष्ये
hāpayiṣyé
हापयिष्यावहे
hāpayiṣyā́vahe
हापयिष्यामहे
hāpayiṣyā́mahe
Participles
हापयिष्यत्
hāpayiṣyát
हापयिष्यमाण
hāpayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अहापयिष्यत् (áhāpayiṣyat), अहापयिष्यत (áhāpayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहापयिष्यत्
áhāpayiṣyat
अहापयिष्यताम्
áhāpayiṣyatām
अहापयिष्यन्
áhāpayiṣyan
अहापयिष्यत
áhāpayiṣyata
अहापयिष्येताम्
áhāpayiṣyetām
अहापयिष्यन्त
áhāpayiṣyanta
Second अहापयिष्यः
áhāpayiṣyaḥ
अहापयिष्यतम्
áhāpayiṣyatam
अहापयिष्यत
áhāpayiṣyata
अहापयिष्यथाः
áhāpayiṣyathāḥ
अहापयिष्येथाम्
áhāpayiṣyethām
अहापयिष्यध्वम्
áhāpayiṣyadhvam
First अहापयिष्यम्
áhāpayiṣyam
अहापयिष्याव
áhāpayiṣyāva
अहापयिष्याम
áhāpayiṣyāma
अहापयिष्ये
áhāpayiṣye
अहापयिष्यावहि
áhāpayiṣyāvahi
अहापयिष्यामहि
áhāpayiṣyāmahi
Benedictive/Precative: हाप्यात् (hāpyā́t) or हाप्याः (hāpyā́ḥ), हापयिषीष्ट (hāpayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third हाप्यात् / हाप्याः¹
hāpyā́t / hāpyā́ḥ¹
हाप्यास्ताम्
hāpyā́stām
हाप्यासुः
hāpyā́suḥ
हापयिषीष्ट
hāpayiṣīṣṭá
हापयिषीयास्ताम्²
hāpayiṣīyā́stām²
हापयिषीरन्
hāpayiṣīrán
Second हाप्याः
hāpyā́ḥ
हाप्यास्तम्
hāpyā́stam
हाप्यास्त
hāpyā́sta
हापयिषीष्ठाः
hāpayiṣīṣṭhā́ḥ
हापयिषीयास्थाम्²
hāpayiṣīyā́sthām²
हापयिषीढ्वम्
hāpayiṣīḍhvám
First हाप्यासम्
hāpyā́sam
हाप्यास्व
hāpyā́sva
हाप्यास्म
hāpyā́sma
हापयिषीय
hāpayiṣīyá
हापयिषीवहि
hāpayiṣīváhi
हापयिषीमहि
hāpayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: हापयामास (hāpayā́mā́sa) or हापयांचकार (hāpayā́ṃcakā́ra), हापयांचक्रे (hāpayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third हापयामास / हापयांचकार
hāpayā́mā́sa / hāpayā́ṃcakā́ra
हापयामासतुः / हापयांचक्रतुः
hāpayā́māsátuḥ / hāpayā́ṃcakrátuḥ
हापयामासुः / हापयांचक्रुः
hāpayā́māsúḥ / hāpayā́ṃcakrúḥ
हापयांचक्रे
hāpayā́ṃcakré
हापयांचक्राते
hāpayā́ṃcakrā́te
हापयांचक्रिरे
hāpayā́ṃcakriré
Second हापयामासिथ / हापयांचकर्थ
hāpayā́mā́sitha / hāpayā́ṃcakártha
हापयामासथुः / हापयांचक्रथुः
hāpayā́māsáthuḥ / hāpayā́ṃcakráthuḥ
हापयामास / हापयांचक्र
hāpayā́māsá / hāpayā́ṃcakrá
हापयांचकृषे
hāpayā́ṃcakṛṣé
हापयांचक्राथे
hāpayā́ṃcakrā́the
हापयांचकृध्वे
hāpayā́ṃcakṛdhvé
First हापयामास / हापयांचकर
hāpayā́mā́sa / hāpayā́ṃcakára
हापयामासिव / हापयांचकृव
hāpayā́māsivá / hāpayā́ṃcakṛvá
हापयामासिम / हापयांचकृम
hāpayā́māsimá / hāpayā́ṃcakṛmá
हापयांचक्रे
hāpayā́ṃcakré
हापयांचकृवहे
hāpayā́ṃcakṛváhe
हापयांचकृमहे
hāpayā́ṃcakṛmáhe
Participles
हापयामासिवांस् / हापयांचकृवांस्
hāpayā́māsivā́ṃs / hāpayā́ṃcakṛvā́ṃs
हापयांचक्राण
hāpayā́ṃcakrāṇá

References

edit