हिक्वा

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Noun

edit

हिक्वा (hikvā) stemf

  1. Misspelling of हिक्का (hikkā, hiccup).

Declension

edit
Feminine ā-stem declension of हिक्वा (hikvā)
Singular Dual Plural
Nominative हिक्वा
hikvā
हिक्वे
hikve
हिक्वाः
hikvāḥ
Vocative हिक्वे
hikve
हिक्वे
hikve
हिक्वाः
hikvāḥ
Accusative हिक्वाम्
hikvām
हिक्वे
hikve
हिक्वाः
hikvāḥ
Instrumental हिक्वया / हिक्वा¹
hikvayā / hikvā¹
हिक्वाभ्याम्
hikvābhyām
हिक्वाभिः
hikvābhiḥ
Dative हिक्वायै
hikvāyai
हिक्वाभ्याम्
hikvābhyām
हिक्वाभ्यः
hikvābhyaḥ
Ablative हिक्वायाः / हिक्वायै²
hikvāyāḥ / hikvāyai²
हिक्वाभ्याम्
hikvābhyām
हिक्वाभ्यः
hikvābhyaḥ
Genitive हिक्वायाः / हिक्वायै²
hikvāyāḥ / hikvāyai²
हिक्वयोः
hikvayoḥ
हिक्वानाम्
hikvānām
Locative हिक्वायाम्
hikvāyām
हिक्वयोः
hikvayoḥ
हिक्वासु
hikvāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas