हेक्का

Sanskrit edit

Pronunciation edit

Noun edit

हेक्का (hekkā) stemf

  1. Alternative spelling of हिक्का (hikkā, hiccup)

Declension edit

Feminine ā-stem declension of हेक्का (hekkā)
Singular Dual Plural
Nominative हेक्का
hekkā
हेक्के
hekke
हेक्काः
hekkāḥ
Vocative हेक्के
hekke
हेक्के
hekke
हेक्काः
hekkāḥ
Accusative हेक्काम्
hekkām
हेक्के
hekke
हेक्काः
hekkāḥ
Instrumental हेक्कया / हेक्का¹
hekkayā / hekkā¹
हेक्काभ्याम्
hekkābhyām
हेक्काभिः
hekkābhiḥ
Dative हेक्कायै
hekkāyai
हेक्काभ्याम्
hekkābhyām
हेक्काभ्यः
hekkābhyaḥ
Ablative हेक्कायाः / हेक्कायै²
hekkāyāḥ / hekkāyai²
हेक्काभ्याम्
hekkābhyām
हेक्काभ्यः
hekkābhyaḥ
Genitive हेक्कायाः / हेक्कायै²
hekkāyāḥ / hekkāyai²
हेक्कयोः
hekkayoḥ
हेक्कानाम्
hekkānām
Locative हेक्कायाम्
hekkāyām
हेक्कयोः
hekkayoḥ
हेक्कासु
hekkāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas