Hindi edit

Etymology edit

Learned borrowing from Sanskrit उपवास (upavāsa) or through Ashokan Prakrit 𑀉𑀧𑀯𑀸𑀲 (upavāsa) (compare Prakrit 𑀉𑀯𑀯𑀸𑀲 (uvavāsa)).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʊp.ʋɑːs/, [ʊp.wäːs]

Noun edit

उपवास (upvāsm (Urdu spelling اُپْواس)

  1. the act of fasting (abstention from food); fast (instance of fasting)
    Synonyms: व्रत (vrat), फ़ाक़ा (fāqā), रोज़ा (rozā)
    मैं नवरात्रि में उपवास रखता हूँ।
    ma͠i navrātri mẽ upvās rakhtā hū̃.
    I fast during Navaratri.

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From उप- (upa-) +‎ वास (vāsa).

Pronunciation edit

Noun edit

उपवास (upavāsa) stemm or n

  1. fast; abstinence from food
  2. kindling a sacred fire
  3. a fire altar

Declension edit

Masculine a-stem declension of उपवास (upavāsa)
Singular Dual Plural
Nominative उपवासः
upavāsaḥ
उपवासौ / उपवासा¹
upavāsau / upavāsā¹
उपवासाः / उपवासासः¹
upavāsāḥ / upavāsāsaḥ¹
Vocative उपवास
upavāsa
उपवासौ / उपवासा¹
upavāsau / upavāsā¹
उपवासाः / उपवासासः¹
upavāsāḥ / upavāsāsaḥ¹
Accusative उपवासम्
upavāsam
उपवासौ / उपवासा¹
upavāsau / upavāsā¹
उपवासान्
upavāsān
Instrumental उपवासेन
upavāsena
उपवासाभ्याम्
upavāsābhyām
उपवासैः / उपवासेभिः¹
upavāsaiḥ / upavāsebhiḥ¹
Dative उपवासाय
upavāsāya
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Ablative उपवासात्
upavāsāt
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Genitive उपवासस्य
upavāsasya
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locative उपवासे
upavāse
उपवासयोः
upavāsayoḥ
उपवासेषु
upavāseṣu
Notes
  • ¹Vedic
Neuter a-stem declension of उपवास (upavāsa)
Singular Dual Plural
Nominative उपवासम्
upavāsam
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Vocative उपवास
upavāsa
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Accusative उपवासम्
upavāsam
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Instrumental उपवासेन
upavāsena
उपवासाभ्याम्
upavāsābhyām
उपवासैः / उपवासेभिः¹
upavāsaiḥ / upavāsebhiḥ¹
Dative उपवासाय
upavāsāya
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Ablative उपवासात्
upavāsāt
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Genitive उपवासस्य
upavāsasya
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locative उपवासे
upavāse
उपवासयोः
upavāsayoḥ
उपवासेषु
upavāseṣu
Notes
  • ¹Vedic

Descendants edit

Adjective edit

उपवास (upavāsa) stem

  1. staying near

Declension edit

Masculine a-stem declension of उपवास (upavāsa)
Singular Dual Plural
Nominative उपवासः
upavāsaḥ
उपवासौ / उपवासा¹
upavāsau / upavāsā¹
उपवासाः / उपवासासः¹
upavāsāḥ / upavāsāsaḥ¹
Vocative उपवास
upavāsa
उपवासौ / उपवासा¹
upavāsau / upavāsā¹
उपवासाः / उपवासासः¹
upavāsāḥ / upavāsāsaḥ¹
Accusative उपवासम्
upavāsam
उपवासौ / उपवासा¹
upavāsau / upavāsā¹
उपवासान्
upavāsān
Instrumental उपवासेन
upavāsena
उपवासाभ्याम्
upavāsābhyām
उपवासैः / उपवासेभिः¹
upavāsaiḥ / upavāsebhiḥ¹
Dative उपवासाय
upavāsāya
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Ablative उपवासात्
upavāsāt
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Genitive उपवासस्य
upavāsasya
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locative उपवासे
upavāse
उपवासयोः
upavāsayoḥ
उपवासेषु
upavāseṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उपवासा (upavāsā)
Singular Dual Plural
Nominative उपवासा
upavāsā
उपवासे
upavāse
उपवासाः
upavāsāḥ
Vocative उपवासे
upavāse
उपवासे
upavāse
उपवासाः
upavāsāḥ
Accusative उपवासाम्
upavāsām
उपवासे
upavāse
उपवासाः
upavāsāḥ
Instrumental उपवासया / उपवासा¹
upavāsayā / upavāsā¹
उपवासाभ्याम्
upavāsābhyām
उपवासाभिः
upavāsābhiḥ
Dative उपवासायै
upavāsāyai
उपवासाभ्याम्
upavāsābhyām
उपवासाभ्यः
upavāsābhyaḥ
Ablative उपवासायाः / उपवासायै²
upavāsāyāḥ / upavāsāyai²
उपवासाभ्याम्
upavāsābhyām
उपवासाभ्यः
upavāsābhyaḥ
Genitive उपवासायाः / उपवासायै²
upavāsāyāḥ / upavāsāyai²
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locative उपवासायाम्
upavāsāyām
उपवासयोः
upavāsayoḥ
उपवासासु
upavāsāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उपवास (upavāsa)
Singular Dual Plural
Nominative उपवासम्
upavāsam
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Vocative उपवास
upavāsa
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Accusative उपवासम्
upavāsam
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Instrumental उपवासेन
upavāsena
उपवासाभ्याम्
upavāsābhyām
उपवासैः / उपवासेभिः¹
upavāsaiḥ / upavāsebhiḥ¹
Dative उपवासाय
upavāsāya
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Ablative उपवासात्
upavāsāt
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Genitive उपवासस्य
upavāsasya
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locative उपवासे
upavāse
उपवासयोः
upavāsayoḥ
उपवासेषु
upavāseṣu
Notes
  • ¹Vedic

Further reading edit