कामशास्त्र

Sanskrit edit

Alternative scripts edit

Etymology edit

From काम (kāma) +‎ शास्त्र (śāstra).

Pronunciation edit

Noun edit

कामशास्त्र (kāma·śāstra) stemn

  1. a treatise on pleasure or sexual love

Declension edit

Neuter a-stem declension of काम·शास्त्र (kāma·śāstra)
Singular Dual Plural
Nominative काम·शास्त्रम्
kāma·śāstram
काम·शास्त्रे
kāma·śāstre
काम·शास्त्राणि / काम·शास्त्रा¹
kāma·śāstrāṇi / kāma·śāstrā¹
Vocative काम·शास्त्र
kāma·śāstra
काम·शास्त्रे
kāma·śāstre
काम·शास्त्राणि / काम·शास्त्रा¹
kāma·śāstrāṇi / kāma·śāstrā¹
Accusative काम·शास्त्रम्
kāma·śāstram
काम·शास्त्रे
kāma·śāstre
काम·शास्त्राणि / काम·शास्त्रा¹
kāma·śāstrāṇi / kāma·śāstrā¹
Instrumental काम·शास्त्रेण
kāma·śāstreṇa
काम·शास्त्राभ्याम्
kāma·śāstrābhyām
काम·शास्त्रैः / काम·शास्त्रेभिः¹
kāma·śāstraiḥ / kāma·śāstrebhiḥ¹
Dative काम·शास्त्राय
kāma·śāstrāya
काम·शास्त्राभ्याम्
kāma·śāstrābhyām
काम·शास्त्रेभ्यः
kāma·śāstrebhyaḥ
Ablative काम·शास्त्रात्
kāma·śāstrāt
काम·शास्त्राभ्याम्
kāma·śāstrābhyām
काम·शास्त्रेभ्यः
kāma·śāstrebhyaḥ
Genitive काम·शास्त्रस्य
kāma·śāstrasya
काम·शास्त्रयोः
kāma·śāstrayoḥ
काम·शास्त्राणाम्
kāma·śāstrāṇām
Locative काम·शास्त्रे
kāma·śāstre
काम·शास्त्रयोः
kāma·śāstrayoḥ
काम·शास्त्रेषु
kāma·śāstreṣu
Notes
  • ¹Vedic

References edit