Hindi edit

Etymology edit

Borrowed from Sanskrit घन (ghana).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ɡʱən/, [ɡʱɐ̃n]

Noun edit

घन (ghanm

  1. cube (polyhedron)
  2. (mathematics) cube (mathematical operation)
    घन करनाghan karnāto cube
    घन मीटरghan mīṭarcubic meter
  3. hammer

Declension edit

Adjective edit

घन (ghan) (indeclinable)

  1. Synonym of घना (ghanā, dense, thick)

Derived terms edit

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

From Proto-Indo-European *gʷʰón-o-s, from *gʷʰen- (to strike, slay). Cognate with Ancient Greek φόνος (phónos, murder, slaughter) and Old English bana (murderer).

Noun edit

घन (ghaná) stemm

  1. a killer, striker, destroyer
  2. slaying
  3. an iron club or a mace; a weapon shaped like a hammer
Declension edit
Masculine a-stem declension of घन (ghaná)
Singular Dual Plural
Nominative घनः
ghanáḥ
घनौ / घना¹
ghanaú / ghanā́¹
घनाः / घनासः¹
ghanā́ḥ / ghanā́saḥ¹
Vocative घन
ghána
घनौ / घना¹
ghánau / ghánā¹
घनाः / घनासः¹
ghánāḥ / ghánāsaḥ¹
Accusative घनम्
ghanám
घनौ / घना¹
ghanaú / ghanā́¹
घनान्
ghanā́n
Instrumental घनेन
ghanéna
घनाभ्याम्
ghanā́bhyām
घनैः / घनेभिः¹
ghanaíḥ / ghanébhiḥ¹
Dative घनाय
ghanā́ya
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Ablative घनात्
ghanā́t
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Genitive घनस्य
ghanásya
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घने
ghané
घनयोः
ghanáyoḥ
घनेषु
ghanéṣu
Notes
  • ¹Vedic
Descendants edit
  • Pali: ghana
  • Prakrit: 𑀖𑀡 (ghaṇa)
    • Central:
      • Ardhamagadhi Prakrit:
      • Sauraseni Prakrit:
    • Eastern:
      • Magadhi Prakrit:
    • Northern:
      • Khasa Prakrit:
        • Central Pahari:
        • Eastern Pahari:
        • Western Pahari:
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
    • Southern:
    • Western:
      • Sauraseni Prakrit:

Etymology 2 edit

This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.
Particularly: “Possibly from Proto-Indo-European *gʷʰen- (to flourish, be full, swell, abound). If so, then cognate with Lithuanian ganėti (to be enough, be sufficient, suffice), Persian آگنج (âganj, full, complete), Persian آکندن (âgandan, to fill up), German ganz (entire, whole).”

Adjective edit

घन (ghaná)

  1. compact, dense, solid, hard
  2. viscid, thick
Declension edit
Masculine a-stem declension of घन (ghaná)
Singular Dual Plural
Nominative घनः
ghanáḥ
घनौ / घना¹
ghanaú / ghanā́¹
घनाः / घनासः¹
ghanā́ḥ / ghanā́saḥ¹
Vocative घन
ghána
घनौ / घना¹
ghánau / ghánā¹
घनाः / घनासः¹
ghánāḥ / ghánāsaḥ¹
Accusative घनम्
ghanám
घनौ / घना¹
ghanaú / ghanā́¹
घनान्
ghanā́n
Instrumental घनेन
ghanéna
घनाभ्याम्
ghanā́bhyām
घनैः / घनेभिः¹
ghanaíḥ / ghanébhiḥ¹
Dative घनाय
ghanā́ya
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Ablative घनात्
ghanā́t
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Genitive घनस्य
ghanásya
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घने
ghané
घनयोः
ghanáyoḥ
घनेषु
ghanéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of घना (ghanā́)
Singular Dual Plural
Nominative घना
ghanā́
घने
ghané
घनाः
ghanā́ḥ
Vocative घने
gháne
घने
gháne
घनाः
ghánāḥ
Accusative घनाम्
ghanā́m
घने
ghané
घनाः
ghanā́ḥ
Instrumental घनया / घना¹
ghanáyā / ghanā́¹
घनाभ्याम्
ghanā́bhyām
घनाभिः
ghanā́bhiḥ
Dative घनायै
ghanā́yai
घनाभ्याम्
ghanā́bhyām
घनाभ्यः
ghanā́bhyaḥ
Ablative घनायाः / घनायै²
ghanā́yāḥ / ghanā́yai²
घनाभ्याम्
ghanā́bhyām
घनाभ्यः
ghanā́bhyaḥ
Genitive घनायाः / घनायै²
ghanā́yāḥ / ghanā́yai²
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घनायाम्
ghanā́yām
घनयोः
ghanáyoḥ
घनासु
ghanā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of घन (ghaná)
Singular Dual Plural
Nominative घनम्
ghanám
घने
ghané
घनानि / घना¹
ghanā́ni / ghanā́¹
Vocative घन
ghána
घने
gháne
घनानि / घना¹
ghánāni / ghánā¹
Accusative घनम्
ghanám
घने
ghané
घनानि / घना¹
ghanā́ni / ghanā́¹
Instrumental घनेन
ghanéna
घनाभ्याम्
ghanā́bhyām
घनैः / घनेभिः¹
ghanaíḥ / ghanébhiḥ¹
Dative घनाय
ghanā́ya
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Ablative घनात्
ghanā́t
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Genitive घनस्य
ghanásya
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घने
ghané
घनयोः
ghanáyoḥ
घनेषु
ghanéṣu
Notes
  • ¹Vedic

Noun edit

घन (ghaná) stemm

  1. any compact mass or substance
Declension edit
Masculine a-stem declension of घन (ghaná)
Singular Dual Plural
Nominative घनः
ghanáḥ
घनौ / घना¹
ghanaú / ghanā́¹
घनाः / घनासः¹
ghanā́ḥ / ghanā́saḥ¹
Vocative घन
ghána
घनौ / घना¹
ghánau / ghánā¹
घनाः / घनासः¹
ghánāḥ / ghánāsaḥ¹
Accusative घनम्
ghanám
घनौ / घना¹
ghanaú / ghanā́¹
घनान्
ghanā́n
Instrumental घनेन
ghanéna
घनाभ्याम्
ghanā́bhyām
घनैः / घनेभिः¹
ghanaíḥ / ghanébhiḥ¹
Dative घनाय
ghanā́ya
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Ablative घनात्
ghanā́t
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Genitive घनस्य
ghanásya
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घने
ghané
घनयोः
ghanáyoḥ
घनेषु
ghanéṣu
Notes
  • ¹Vedic

Descendants edit

References edit