Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *tigmás, from Proto-Indo-European *(s)tig-mó-s, from *(s)teyg- (to be sharp, pointed). Cognate with Avestan 𐬙𐬌𐬖𐬭𐬀 (tiγra, sharp), Old Persian 𐎫𐎥𐎼 (t-g-r /⁠tigra⁠/), Persian تیز (tez, sharp), Ancient Greek στίζω (stízō), στῐ́γμᾰ (stígma), English stick.

Pronunciation edit

Adjective edit

तिग्म (tigmá) stem

  1. sharp, pointed
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.108.05:
      imā́ gā́vaḥ sarame yā́ áichaḥ pári divó ántān subhage pátantī
      kás ta enā áva sṛjād áyudhvy utā́smā́kam ā́yudhā santi tigmā́
      These are the kine which, Sarama, thou seekest, flying, O Blest One, to the ends of heaven.
      Who will loose these for thee without a battle? Yea, and sharp-pointed are our warlike weapons.
  2. pungent, acrid, hot, scorching

Declension edit

Masculine a-stem declension of तिग्म (tigmá)
Singular Dual Plural
Nominative तिग्मः
tigmáḥ
तिग्मौ / तिग्मा¹
tigmaú / tigmā́¹
तिग्माः / तिग्मासः¹
tigmā́ḥ / tigmā́saḥ¹
Vocative तिग्म
tígma
तिग्मौ / तिग्मा¹
tígmau / tígmā¹
तिग्माः / तिग्मासः¹
tígmāḥ / tígmāsaḥ¹
Accusative तिग्मम्
tigmám
तिग्मौ / तिग्मा¹
tigmaú / tigmā́¹
तिग्मान्
tigmā́n
Instrumental तिग्मेन
tigména
तिग्माभ्याम्
tigmā́bhyām
तिग्मैः / तिग्मेभिः¹
tigmaíḥ / tigmébhiḥ¹
Dative तिग्माय
tigmā́ya
तिग्माभ्याम्
tigmā́bhyām
तिग्मेभ्यः
tigmébhyaḥ
Ablative तिग्मात्
tigmā́t
तिग्माभ्याम्
tigmā́bhyām
तिग्मेभ्यः
tigmébhyaḥ
Genitive तिग्मस्य
tigmásya
तिग्मयोः
tigmáyoḥ
तिग्मानाम्
tigmā́nām
Locative तिग्मे
tigmé
तिग्मयोः
tigmáyoḥ
तिग्मेषु
tigméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तिग्मा (tigmā́)
Singular Dual Plural
Nominative तिग्मा
tigmā́
तिग्मे
tigmé
तिग्माः
tigmā́ḥ
Vocative तिग्मे
tígme
तिग्मे
tígme
तिग्माः
tígmāḥ
Accusative तिग्माम्
tigmā́m
तिग्मे
tigmé
तिग्माः
tigmā́ḥ
Instrumental तिग्मया / तिग्मा¹
tigmáyā / tigmā́¹
तिग्माभ्याम्
tigmā́bhyām
तिग्माभिः
tigmā́bhiḥ
Dative तिग्मायै
tigmā́yai
तिग्माभ्याम्
tigmā́bhyām
तिग्माभ्यः
tigmā́bhyaḥ
Ablative तिग्मायाः / तिग्मायै²
tigmā́yāḥ / tigmā́yai²
तिग्माभ्याम्
tigmā́bhyām
तिग्माभ्यः
tigmā́bhyaḥ
Genitive तिग्मायाः / तिग्मायै²
tigmā́yāḥ / tigmā́yai²
तिग्मयोः
tigmáyoḥ
तिग्मानाम्
tigmā́nām
Locative तिग्मायाम्
tigmā́yām
तिग्मयोः
tigmáyoḥ
तिग्मासु
tigmā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तिग्म (tigmá)
Singular Dual Plural
Nominative तिग्मम्
tigmám
तिग्मे
tigmé
तिग्मानि / तिग्मा¹
tigmā́ni / tigmā́¹
Vocative तिग्म
tígma
तिग्मे
tígme
तिग्मानि / तिग्मा¹
tígmāni / tígmā¹
Accusative तिग्मम्
tigmám
तिग्मे
tigmé
तिग्मानि / तिग्मा¹
tigmā́ni / tigmā́¹
Instrumental तिग्मेन
tigména
तिग्माभ्याम्
tigmā́bhyām
तिग्मैः / तिग्मेभिः¹
tigmaíḥ / tigmébhiḥ¹
Dative तिग्माय
tigmā́ya
तिग्माभ्याम्
tigmā́bhyām
तिग्मेभ्यः
tigmébhyaḥ
Ablative तिग्मात्
tigmā́t
तिग्माभ्याम्
tigmā́bhyām
तिग्मेभ्यः
tigmébhyaḥ
Genitive तिग्मस्य
tigmásya
तिग्मयोः
tigmáyoḥ
तिग्मानाम्
tigmā́nām
Locative तिग्मे
tigmé
तिग्मयोः
tigmáyoḥ
तिग्मेषु
tigméṣu
Notes
  • ¹Vedic

Related terms edit

Descendants edit