भवक्षय

Sanskrit edit

Alternative forms edit

Etymology edit

भव (bhava) +‎ क्षय (kṣaya)

Noun edit

भवक्षय (bhavakṣaya) stemm

  1. end of existence
    • 900-1100 AD; copied later, Arlo Griffiths, Kunthea Chhom, “A problematic inscription (K.1237)”, in Udaya: Journal of Khmer Studies[1], volume 14 (PDF), Yosothor, published 2019, halshs-02168837, page 10:
      វិមទ*យន្តិយេភូមី*
      ទាសាន្ទេវស្យបាបី*នះ
      តេសវ្វ៌នរកេយាន្តុ
      យាតនាមាភវក្ឞយាត៑
      * Read ទ, មី and បី as ទ៌, មិ and បិ.
      vimardayanti ye bhūmi
      dāsāndevasya pāpinaḥ
      te sarvvanarake yāntu
      yātanām ā bhavakṣayāt·
      May the evil ones who disturb the land and servants of the god undergo torment in every hell until the end of existence.

Declension edit

Masculine a-stem declension of भवक्षय (bhavakṣaya)
Singular Dual Plural
Nominative भवक्षयः
bhavakṣayaḥ
भवक्षयौ / भवक्षया¹
bhavakṣayau / bhavakṣayā¹
भवक्षयाः / भवक्षयासः¹
bhavakṣayāḥ / bhavakṣayāsaḥ¹
Vocative भवक्षय
bhavakṣaya
भवक्षयौ / भवक्षया¹
bhavakṣayau / bhavakṣayā¹
भवक्षयाः / भवक्षयासः¹
bhavakṣayāḥ / bhavakṣayāsaḥ¹
Accusative भवक्षयम्
bhavakṣayam
भवक्षयौ / भवक्षया¹
bhavakṣayau / bhavakṣayā¹
भवक्षयान्
bhavakṣayān
Instrumental भवक्षयेण
bhavakṣayeṇa
भवक्षयाभ्याम्
bhavakṣayābhyām
भवक्षयैः / भवक्षयेभिः¹
bhavakṣayaiḥ / bhavakṣayebhiḥ¹
Dative भवक्षयाय
bhavakṣayāya
भवक्षयाभ्याम्
bhavakṣayābhyām
भवक्षयेभ्यः
bhavakṣayebhyaḥ
Ablative भवक्षयात्
bhavakṣayāt
भवक्षयाभ्याम्
bhavakṣayābhyām
भवक्षयेभ्यः
bhavakṣayebhyaḥ
Genitive भवक्षयस्य
bhavakṣayasya
भवक्षययोः
bhavakṣayayoḥ
भवक्षयाणाम्
bhavakṣayāṇām
Locative भवक्षये
bhavakṣaye
भवक्षययोः
bhavakṣayayoḥ
भवक्षयेषु
bhavakṣayeṣu
Notes
  • ¹Vedic