Hindi edit

Etymology edit

Learned borrowing from Sanskrit भागवत (bhāgavata).

Pronunciation edit

  • (Delhi) IPA(key): /bʱɑːɡ.ʋət̪/, [bʱäːɡ.wɐt̪]

Adjective edit

भागवत (bhāgvat) (Urdu spelling بهاگوت)

  1. related to viṣṇu or bhagvat

Noun edit

भागवत (bhāgvatm (Urdu spelling بهاگوت)

  1. a devotee of viṣṇu or bhagvat

Declension edit

Proper noun edit

भागवत (bhāgvatm (Urdu spelling بهاگوت)

  1. Bhagavata Purana

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of भगवत् (bhagavat).

Pronunciation edit

Adjective edit

भागवत (bhāgavata) stem

  1. relating to or coming from bhagavat
  2. holy, sacred, divine

Declension edit

Masculine a-stem declension of भागवत (bhāgavata)
Singular Dual Plural
Nominative भागवतः
bhāgavataḥ
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Vocative भागवत
bhāgavata
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Accusative भागवतम्
bhāgavatam
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवतान्
bhāgavatān
Instrumental भागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dative भागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablative भागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitive भागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locative भागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भागवती (bhāgavatī)
Singular Dual Plural
Nominative भागवती
bhāgavatī
भागवत्यौ / भागवती¹
bhāgavatyau / bhāgavatī¹
भागवत्यः / भागवतीः¹
bhāgavatyaḥ / bhāgavatīḥ¹
Vocative भागवति
bhāgavati
भागवत्यौ / भागवती¹
bhāgavatyau / bhāgavatī¹
भागवत्यः / भागवतीः¹
bhāgavatyaḥ / bhāgavatīḥ¹
Accusative भागवतीम्
bhāgavatīm
भागवत्यौ / भागवती¹
bhāgavatyau / bhāgavatī¹
भागवतीः
bhāgavatīḥ
Instrumental भागवत्या
bhāgavatyā
भागवतीभ्याम्
bhāgavatībhyām
भागवतीभिः
bhāgavatībhiḥ
Dative भागवत्यै
bhāgavatyai
भागवतीभ्याम्
bhāgavatībhyām
भागवतीभ्यः
bhāgavatībhyaḥ
Ablative भागवत्याः / भागवत्यै²
bhāgavatyāḥ / bhāgavatyai²
भागवतीभ्याम्
bhāgavatībhyām
भागवतीभ्यः
bhāgavatībhyaḥ
Genitive भागवत्याः / भागवत्यै²
bhāgavatyāḥ / bhāgavatyai²
भागवत्योः
bhāgavatyoḥ
भागवतीनाम्
bhāgavatīnām
Locative भागवत्याम्
bhāgavatyām
भागवत्योः
bhāgavatyoḥ
भागवतीषु
bhāgavatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भागवत (bhāgavata)
Singular Dual Plural
Nominative भागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Vocative भागवत
bhāgavata
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Accusative भागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Instrumental भागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dative भागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablative भागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitive भागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locative भागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic

Noun edit

भागवत (bhāgavata) stemm

  1. a follower or worshipper of bhagavat

Declension edit

Masculine a-stem declension of भागवत (bhāgavata)
Singular Dual Plural
Nominative भागवतः
bhāgavataḥ
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Vocative भागवत
bhāgavata
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Accusative भागवतम्
bhāgavatam
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवतान्
bhāgavatān
Instrumental भागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dative भागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablative भागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitive भागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locative भागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic

Proper noun edit

भागवत (bhāgavata) stemn

  1. Bhagavata Purana

Declension edit

Neuter a-stem declension of भागवत (bhāgavata)
Singular Dual Plural
Nominative भागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Vocative भागवत
bhāgavata
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Accusative भागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Instrumental भागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dative भागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablative भागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitive भागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locative भागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic

References edit