Sanskrit edit

Alternative scripts edit

Etymology edit

From रथ (rátha, chariot).

Pronunciation edit

Adjective edit

रथी (rathī́) stem

  1. going or fighting in a chariot
  2. carried on a wagon

Declension edit

Masculine ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Noun edit

रथी (rathī́) stemm or f by sense

  1. a rider, especially a warrior in a chariot; a charioteer

Declension edit

Masculine ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit