Hindi edit

Etymology edit

Learned borrowing from Sanskrit रुग्ण (rugṇa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ɾʊɡ.ɳᵊ/

Adjective edit

रुग्ण (rugṇa) (indeclinable)

  1. (rare, formal) diseased, sick, infirm

Related terms edit

References edit

Marathi edit

Etymology edit

Learned borrowing from Sanskrit रुग्ण (rugṇa).

Pronunciation edit

  • IPA(key): /ɾuɡ.ɳə/
  • Hyphenation: रुग्‧ण, रु‧ग्ण
  • Rhymes:

Noun edit

रुग्ण (rugṇam or f

  1. patient

Declension edit

Declension of रुग्ण (masc cons-stem)
direct
singular
रुग्ण
rugṇa
direct
plural
रुग्ण
rugṇa
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
रुग्ण
rugṇa
रुग्ण
rugṇa
oblique
सामान्यरूप
रुग्णा
rugṇā
रुग्णां-
rugṇān-
acc. / dative
द्वितीया / चतुर्थी
रुग्णाला
rugṇālā
रुग्णांना
rugṇānnā
ergative रुग्णाने, रुग्णानं
rugṇāne, rugṇāna
रुग्णांनी
rugṇānnī
instrumental रुग्णाशी
rugṇāśī
रुग्णांशी
rugṇānśī
locative
सप्तमी
रुग्णात
rugṇāt
रुग्णांत
rugṇāt
vocative
संबोधन
रुग्णा
rugṇā
रुग्णांनो
rugṇānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of रुग्ण (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
रुग्णाचा
rugṇāċā
रुग्णाचे
rugṇāċe
रुग्णाची
rugṇācī
रुग्णाच्या
rugṇācā
रुग्णाचे, रुग्णाचं
rugṇāċe, rugṇāċa
रुग्णाची
rugṇācī
रुग्णाच्या
rugṇācā
plural subject
अनेकवचनी कर्ता
रुग्णांचा
rugṇānċā
रुग्णांचे
rugṇānċe
रुग्णांची
rugṇāñcī
रुग्णांच्या
rugṇāncā
रुग्णांचे, रुग्णांचं
rugṇānċe, rugṇānċa
रुग्णांची
rugṇāñcī
रुग्णांच्या
rugṇāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Derived terms edit

References edit

  • Berntsen Date, Molesworth, Tulpule/Feldhaus Vaze (2022) “रुग्ण”, in Digital Dictionaries of South India [Combined Marathi Dictionaries]

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *lug-nó-s. Related to Latin luxus, Ancient Greek λοξός (loxós), Lithuanian lugnas and Old Norse lykna. Also related to रोग (roga) and रुजति (rujati).

Pronunciation edit

Adjective edit

रुग्ण (rugṇá) stem

  1. broken, bent, shattered, injured, checked
  2. diseased, sick, infirm

Declension edit

Masculine a-stem declension of रुग्ण (rugṇá)
Singular Dual Plural
Nominative रुग्णः
rugṇáḥ
रुग्णौ / रुग्णा¹
rugṇaú / rugṇā́¹
रुग्णाः / रुग्णासः¹
rugṇā́ḥ / rugṇā́saḥ¹
Vocative रुग्ण
rúgṇa
रुग्णौ / रुग्णा¹
rúgṇau / rúgṇā¹
रुग्णाः / रुग्णासः¹
rúgṇāḥ / rúgṇāsaḥ¹
Accusative रुग्णम्
rugṇám
रुग्णौ / रुग्णा¹
rugṇaú / rugṇā́¹
रुग्णान्
rugṇā́n
Instrumental रुग्णेन
rugṇéna
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णैः / रुग्णेभिः¹
rugṇaíḥ / rugṇébhiḥ¹
Dative रुग्णाय
rugṇā́ya
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Ablative रुग्णात्
rugṇā́t
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Genitive रुग्णस्य
rugṇásya
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णे
rugṇé
रुग्णयोः
rugṇáyoḥ
रुग्णेषु
rugṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रुग्णा (rugṇā́)
Singular Dual Plural
Nominative रुग्णा
rugṇā́
रुग्णे
rugṇé
रुग्णाः
rugṇā́ḥ
Vocative रुग्णे
rúgṇe
रुग्णे
rúgṇe
रुग्णाः
rúgṇāḥ
Accusative रुग्णाम्
rugṇā́m
रुग्णे
rugṇé
रुग्णाः
rugṇā́ḥ
Instrumental रुग्णया / रुग्णा¹
rugṇáyā / rugṇā́¹
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णाभिः
rugṇā́bhiḥ
Dative रुग्णायै
rugṇā́yai
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णाभ्यः
rugṇā́bhyaḥ
Ablative रुग्णायाः / रुग्णायै²
rugṇā́yāḥ / rugṇā́yai²
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णाभ्यः
rugṇā́bhyaḥ
Genitive रुग्णायाः / रुग्णायै²
rugṇā́yāḥ / rugṇā́yai²
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णायाम्
rugṇā́yām
रुग्णयोः
rugṇáyoḥ
रुग्णासु
rugṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रुग्ण (rugṇá)
Singular Dual Plural
Nominative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Vocative रुग्ण
rúgṇa
रुग्णे
rúgṇe
रुग्णानि / रुग्णा¹
rúgṇāni / rúgṇā¹
Accusative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Instrumental रुग्णेन
rugṇéna
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णैः / रुग्णेभिः¹
rugṇaíḥ / rugṇébhiḥ¹
Dative रुग्णाय
rugṇā́ya
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Ablative रुग्णात्
rugṇā́t
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Genitive रुग्णस्य
rugṇásya
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णे
rugṇé
रुग्णयोः
rugṇáyoḥ
रुग्णेषु
rugṇéṣu
Notes
  • ¹Vedic

Noun edit

रुग्ण (rugṇá) stemn

  1. a cleft, fissure
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.31.6:
      विदद्यदी सरमा रुग्णम्अद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः ।
      अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥
      vidadyadī saramā rugṇamadrermahi pāthaḥ pūrvyaṃ sadhryakkaḥ.
      agraṃ nayatsupadyakṣarāṇāmacchā ravaṃ prathamā jānatī gāt.
      When Saramā had found the mountain's fissure, that vast and ancient place she plundered thoroughly.
      In the floods' van she led them forth, light-footed: she who well knew came first unto their lowing.

Declension edit

Neuter a-stem declension of रुग्ण (rugṇá)
Singular Dual Plural
Nominative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Vocative रुग्ण
rúgṇa
रुग्णे
rúgṇe
रुग्णानि / रुग्णा¹
rúgṇāni / rúgṇā¹
Accusative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Instrumental रुग्णेन
rugṇéna
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णैः / रुग्णेभिः¹
rugṇaíḥ / rugṇébhiḥ¹
Dative रुग्णाय
rugṇā́ya
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Ablative रुग्णात्
rugṇā́t
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Genitive रुग्णस्य
rugṇásya
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णे
rugṇé
रुग्णयोः
rugṇáyoḥ
रुग्णेषु
rugṇéṣu
Notes
  • ¹Vedic

Declension edit

References edit