Sanskrit edit

Etymology edit

Perhaps from a Proto-Indo-European *weHp-. Compare Lithuanian upė.

Pronunciation edit

Noun edit

वापी (vāpī) stemf

  1. pond, pool (of water)

Declension edit

Feminine ī-stem declension of वापी (vāpī)
Singular Dual Plural
Nominative वापी
vāpī
वाप्यौ / वापी¹
vāpyau / vāpī¹
वाप्यः / वापीः¹
vāpyaḥ / vāpīḥ¹
Vocative वापि
vāpi
वाप्यौ / वापी¹
vāpyau / vāpī¹
वाप्यः / वापीः¹
vāpyaḥ / vāpīḥ¹
Accusative वापीम्
vāpīm
वाप्यौ / वापी¹
vāpyau / vāpī¹
वापीः
vāpīḥ
Instrumental वाप्या
vāpyā
वापीभ्याम्
vāpībhyām
वापीभिः
vāpībhiḥ
Dative वाप्यै
vāpyai
वापीभ्याम्
vāpībhyām
वापीभ्यः
vāpībhyaḥ
Ablative वाप्याः / वाप्यै²
vāpyāḥ / vāpyai²
वापीभ्याम्
vāpībhyām
वापीभ्यः
vāpībhyaḥ
Genitive वाप्याः / वाप्यै²
vāpyāḥ / vāpyai²
वाप्योः
vāpyoḥ
वापीनाम्
vāpīnām
Locative वाप्याम्
vāpyām
वाप्योः
vāpyoḥ
वापीषु
vāpīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

References edit