Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *wayd-, from Proto-Indo-Iranian *wayd-, from Proto-Indo-European *weyd- (to see); figuratively "to know". Cognate with Latin videō (to see), Ancient Greek οἶδα (oîda, to know), Belarusian ве́даць (vjédacʹ, to know), Russian ве́дать (védatʹ, to know), Old Church Slavonic вѣдѣти (věděti, to know, see). Compare also English wit, Bulgarian ви́дя (vídja, I see), Russian ви́деть (vídetʹ, to see).

Pronunciation edit

Adjective edit

विद् (vid) stem (superlative वित्तम)

  1. (At the end of a compound) knowing, understanding, a knower
  2. (At the end of a compound) finding, acquiring, procuring

Declension edit

Masculine root-stem declension of विद् (vid)
Singular Dual Plural
Nominative वित्
vit
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Vocative वित्
vit
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Accusative विदम्
vidam
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Instrumental विदा
vidā
विद्भ्याम्
vidbhyām
विद्भिः
vidbhiḥ
Dative विदे
vide
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Ablative विदः
vidaḥ
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Genitive विदः
vidaḥ
विदोः
vidoḥ
विदाम्
vidām
Locative विदि
vidi
विदोः
vidoḥ
वित्सु
vitsu
Notes
  • ¹Vedic
Feminine root-stem declension of विद् (vid)
Singular Dual Plural
Nominative वित्
vit
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Vocative वित्
vit
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Accusative विदम्
vidam
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Instrumental विदा
vidā
विद्भ्याम्
vidbhyām
विद्भिः
vidbhiḥ
Dative विदे
vide
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Ablative विदः
vidaḥ
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Genitive विदः
vidaḥ
विदोः
vidoḥ
विदाम्
vidām
Locative विदि
vidi
विदोः
vidoḥ
वित्सु
vitsu
Notes
  • ¹Vedic
Neuter root-stem declension of विद् (vid)
Singular Dual Plural
Nominative वित्
vit
विदी
vidī
विन्दि
vindi
Vocative वित्
vit
विदी
vidī
विन्दि
vindi
Accusative वित्
vit
विदी
vidī
विन्दि
vindi
Instrumental विदा
vidā
विद्भ्याम्
vidbhyām
विद्भिः
vidbhiḥ
Dative विदे
vide
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Ablative विदः
vidaḥ
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Genitive विदः
vidaḥ
विदोः
vidoḥ
विदाम्
vidām
Locative विदि
vidi
विदोः
vidoḥ
वित्सु
vitsu

Noun edit

विद् (vid) stemm

  1. (astronomy) Mercury

Declension edit

Masculine root-stem declension of विद् (vid)
Singular Dual Plural
Nominative वित्
vit
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Vocative वित्
vit
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Accusative विदम्
vidam
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Instrumental विदा
vidā
विद्भ्याम्
vidbhyām
विद्भिः
vidbhiḥ
Dative विदे
vide
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Ablative विदः
vidaḥ
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Genitive विदः
vidaḥ
विदोः
vidoḥ
विदाम्
vidām
Locative विदि
vidi
विदोः
vidoḥ
वित्सु
vitsu
Notes
  • ¹Vedic

Noun edit

विद् (vid) stemf

  1. knowledge, understanding

Declension edit

Feminine root-stem declension of विद् (vid)
Singular Dual Plural
Nominative वित्
vit
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Vocative वित्
vit
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Accusative विदम्
vidam
विदौ / विदा¹
vidau / vidā¹
विदः
vidaḥ
Instrumental विदा
vidā
विद्भ्याम्
vidbhyām
विद्भिः
vidbhiḥ
Dative विदे
vide
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Ablative विदः
vidaḥ
विद्भ्याम्
vidbhyām
विद्भ्यः
vidbhyaḥ
Genitive विदः
vidaḥ
विदोः
vidoḥ
विदाम्
vidām
Locative विदि
vidi
विदोः
vidoḥ
वित्सु
vitsu
Notes
  • ¹Vedic

Root edit

विद् (vid)

  1. to know
  2. to find
  3. to consider as, take for

Derived terms edit

Primary Verbal Forms
Secondary Forms
Non-Finite Forms
Derived Nominal Forms
Prefixed Root Forms

Descendants edit

References edit

  • Monier Williams (1899) “विद्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 963/2.
  • William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 159
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 554; 579-81