शाम्यति

Sanskrit edit

Alternative forms edit

Verb edit

शाम्यति (śāmyati) third-singular present indicative (root शम्, class 4, type P, present)

  1. to finish,[1] to stop,[1] to come to an end,[1] to rest,[1] to be quiet,[1] to be calm,[1] to be satisfied,[1] to be contented[1]
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Yamakavagga, page 26; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      3 ආක්‍රොශන‍්මාමවොචන‍්මාම ජයන‍්මාමහාපයත්
      අත්‍ර යෙ උපනහ්‍යන‍්තෙ වෛරං තෙෂාං න ශාම්‍යති
      3 Ākrośanmāmavocanmāma jayanmāmahāpayat
      Atra ye upanahyante vairaṃ teṣāṃ na śāmyati.
      They abused me, they reviled me, they defeated me and plundered me.
      Hatred does not subside for those who nurse grudges thus.
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Yamakavagga, page 26; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[2], Colombo, 2009:
      5. න හි වෛරෙණ වෛරාණී ශාම්‍යන‍්තීහ කදාචන
      ක්‍ෂාන‍්ත්‍යා වෛරාණී ශම්‍යන‍්ති එෂ ධර්‍මඃ සනාතනඃ.
      5. Na hi vaireṇa vairāṇi śāmyantīha kadācana.
      Kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ.
      5. For in this world hatreds are not ever settled by hatred.
      Hatreds are settled by forbearance. This is an eternal truth.
      (literally, “5. For in this world hatreds are not ever settled by hatred.
      Hatreds are settled by forbearance. This truth is eternal.
      ”)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)
  2. to become tired

Conjugation edit

Present: शाम्यति (śā́myati), शाम्यते (śā́myate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शाम्यति
śā́myati
शाम्यतः
śā́myataḥ
शाम्यन्ति
śā́myanti
शाम्यते
śā́myate
शाम्येते
śā́myete
शाम्यन्ते
śā́myante
Second शाम्यसि
śā́myasi
शाम्यथः
śā́myathaḥ
शाम्यथ
śā́myatha
शाम्यसे
śā́myase
शाम्येथे
śā́myethe
शाम्यध्वे
śā́myadhve
First शाम्यामि
śā́myāmi
शाम्यावः
śā́myāvaḥ
शाम्यामः
śā́myāmaḥ
शाम्ये
śā́mye
शाम्यावहे
śā́myāvahe
शाम्यामहे
śā́myāmahe
Imperative
Third शाम्यतु
śā́myatu
शाम्यताम्
śā́myatām
शाम्यन्तु
śā́myantu
शाम्यताम्
śā́myatām
शाम्येताम्
śā́myetām
शाम्यन्ताम्
śā́myantām
Second शाम्य
śā́mya
शाम्यतम्
śā́myatam
शाम्यत
śā́myata
शाम्यस्व
śā́myasva
शाम्येथाम्
śā́myethām
शाम्यध्वम्
śā́myadhvam
First शाम्यानि
śā́myāni
शाम्याव
śā́myāva
शाम्याम
śā́myāma
शाम्यै
śā́myai
शाम्यावहै
śā́myāvahai
शाम्यामहै
śā́myāmahai
Optative/Potential
Third शाम्येत्
śā́myet
शाम्येताम्
śā́myetām
शाम्येयुः
śā́myeyuḥ
शाम्येत
śā́myeta
शाम्येयाताम्
śā́myeyātām
शाम्येरन्
śā́myeran
Second शाम्येः
śā́myeḥ
शाम्येतम्
śā́myetam
शाम्येत
śā́myeta
शाम्येथाः
śā́myethāḥ
शाम्येयाथाम्
śā́myeyāthām
शाम्येध्वम्
śā́myedhvam
First शाम्येयम्
śā́myeyam
शाम्येव
śā́myeva
शाम्येम
śā́myema
शाम्येय
śā́myeya
शाम्येवहि
śā́myevahi
शाम्येमहि
śā́myemahi
Participles
शाम्यत्
śā́myat
शाम्यमान
śā́myamāna
Imperfect: अशाम्यत् (áśāmyat), अशाम्यत (áśāmyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशाम्यत्
áśāmyat
अशाम्यताम्
áśāmyatām
अशाम्यन्
áśāmyan
अशाम्यत
áśāmyata
अशाम्येताम्
áśāmyetām
अशाम्यन्त
áśāmyanta
Second अशाम्यः
áśāmyaḥ
अशाम्यतम्
áśāmyatam
अशाम्यत
áśāmyata
अशाम्यथाः
áśāmyathāḥ
अशाम्येथाम्
áśāmyethām
अशाम्यध्वम्
áśāmyadhvam
First अशाम्यम्
áśāmyam
अशाम्याव
áśāmyāva
अशाम्याम
áśāmyāma
अशाम्ये
áśāmye
अशाम्यावहि
áśāmyāvahi
अशाम्यामहि
áśāmyāmahi

Descendants edit

  • Pali: sammati

References edit

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 Monier Williams (1899) “शाम्यति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1053, column 3.