संध्या

Hindi edit

Etymology edit

Borrowed from Sanskrit संध्या (saṃdhyā). Doublet of सांझ (sāñjh).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sən.d̪ʱjɑː/, [sɐ̃n̪.d̪ʱjäː]

Noun edit

संध्या (sandhyāf

  1. evening, dusk
    Synonym: सांझ (sāñjh)
    प्रातः से संध्या तकprātaḥ se sandhyā takfrom dawn to dusk
  2. transition, juncture
  3. (Hinduism) Sandhyavandana

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Derived from the instrumental singular of संधि (saṃdhí, conjunction, transition), from the root संधा (saṃdhā), from सम्- (sam-) +‎ धा (dhā).

Pronunciation edit

Noun edit

संध्या (saṃdhyā́) stemf

  1. the act of holding together
  2. a union, junction
    1. the junction of day and night; morning or evening twilight

Declension edit

Feminine ā-stem declension of संध्या (saṃdhyā́)
Singular Dual Plural
Nominative संध्या
saṃdhyā́
संध्ये
saṃdhyé
संध्याः
saṃdhyā́ḥ
Vocative संध्ये
sáṃdhye
संध्ये
sáṃdhye
संध्याः
sáṃdhyāḥ
Accusative संध्याम्
saṃdhyā́m
संध्ये
saṃdhyé
संध्याः
saṃdhyā́ḥ
Instrumental संध्यया / संध्या¹
saṃdhyáyā / saṃdhyā́¹
संध्याभ्याम्
saṃdhyā́bhyām
संध्याभिः
saṃdhyā́bhiḥ
Dative संध्यायै
saṃdhyā́yai
संध्याभ्याम्
saṃdhyā́bhyām
संध्याभ्यः
saṃdhyā́bhyaḥ
Ablative संध्यायाः / संध्यायै²
saṃdhyā́yāḥ / saṃdhyā́yai²
संध्याभ्याम्
saṃdhyā́bhyām
संध्याभ्यः
saṃdhyā́bhyaḥ
Genitive संध्यायाः / संध्यायै²
saṃdhyā́yāḥ / saṃdhyā́yai²
संध्ययोः
saṃdhyáyoḥ
संध्यानाम्
saṃdhyā́nām
Locative संध्यायाम्
saṃdhyā́yām
संध्ययोः
saṃdhyáyoḥ
संध्यासु
saṃdhyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms edit

Descendants edit