संस्कृतज्ञ

Hindi edit

Etymology edit

Learned borrowing from New Sanskrit संस्कृतज्ञ (saṃskṛtajña); equivalent to संस्कृत (sanskŕt) +‎ -ज्ञ (-jña).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sən.skɾɪ.t̪əɡ.jᵊ/, [sɐ̃n.skɾɪ.t̪ɐɡ.jᵊ]

Adjective edit

संस्कृतज्ञ (sanskŕtajña) (indeclinable) (formal)

  1. well-versed, learned in Sanskrit language

Noun edit

संस्कृतज्ञ (sanskŕtajñam (feminine संस्कृतज्ञा)

  1. a pundit (one who is learned in Sanskrit language)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From संस्कृत (saṃ-skṛtá, sáṃ-skṛta, Sanskrit language) +‎ -ज्ञ (-jña, knower, learned).

Pronunciation edit

Adjective edit

संस्कृतज्ञ (saṃskṛtajña) stem (New Sanskrit)

  1. well-versed, learned in Sanskrit language
    • 2017, Bhāratodayaḥ - Volume 93, page 10:
      ...भारतस्य च प्रत्येक प्रदेशेऽद्यापि संस्कृतज्ञानाम् अभावो नास्ति।
      ...bhāratasya ca pratyeka pradeśeʼdyāpi saṃskṛtajñānām abhāvo nāsti.
      And in each of India's state, there is no lack of pundits [people learned in Sanskrit].
    • 1999, चमू कृष्ण शास्त्री, सङ्क्रमणम्, page 67:
      ...वयं संस्कृतज्ञाः अभिमानिनः वा 'संस्कृतं भारतस्य सम्पर्कभाषा भवेत्' इति सभासु भाषणेषु अभियाचनां कुर्मः।
      ...vayaṃ saṃskṛtajñāḥ abhimāninaḥ vā 'saṃskṛtaṃ bhāratasya samparkabhāṣā bhavet' iti sabhāsu bhāṣaṇeṣu abhiyācanāṃ kurmaḥ.
      We, proud or pundits, propose in meetings and speeches, that Sanskrit be India's communication-language.
    • 1995, Sāhitya-sauhityam: Śrīkāntarāmakiśorīyam abhinandana-granthah, page 264:
      ...अतः संस्कृत-भाषायाः प्रचाराय प्रसाराय च संस्कृतज्ञाः संस्कृतमाश्रित्यैव व्यवहरेयुः।
      ...ataḥ saṃskṛta-bhāṣāyāḥ pracārāya prasārāya ca saṃskṛtajñāḥ saṃskṛtamāśrityaiva vyavahareyuḥ.
      Hence, for spreading and promoting Sanskrit, pundits should deal [with any transaction in business] or act, speak, only using or speaking [lit. only by taking shelter in or resorting to] Sanskrit.

Declension edit

Masculine a-stem declension of संस्कृतज्ञ (saṃskṛtajña)
Singular Dual Plural
Nominative संस्कृतज्ञः
saṃskṛtajñaḥ
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञाः
saṃskṛtajñāḥ
Vocative संस्कृतज्ञ
saṃskṛtajña
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञाः
saṃskṛtajñāḥ
Accusative संस्कृतज्ञम्
saṃskṛtajñam
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञान्
saṃskṛtajñān
Instrumental संस्कृतज्ञेन
saṃskṛtajñena
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञैः
saṃskṛtajñaiḥ
Dative संस्कृतज्ञाय
saṃskṛtajñāya
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Ablative संस्कृतज्ञात्
saṃskṛtajñāt
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Genitive संस्कृतज्ञस्य
saṃskṛtajñasya
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञानाम्
saṃskṛtajñānām
Locative संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञेषु
saṃskṛtajñeṣu
Feminine ā-stem declension of संस्कृतज्ञा (saṃskṛtajñā)
Singular Dual Plural
Nominative संस्कृतज्ञा
saṃskṛtajñā
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञाः
saṃskṛtajñāḥ
Vocative संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञाः
saṃskṛtajñāḥ
Accusative संस्कृतज्ञाम्
saṃskṛtajñām
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञाः
saṃskṛtajñāḥ
Instrumental संस्कृतज्ञया
saṃskṛtajñayā
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञाभिः
saṃskṛtajñābhiḥ
Dative संस्कृतज्ञायै
saṃskṛtajñāyai
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञाभ्यः
saṃskṛtajñābhyaḥ
Ablative संस्कृतज्ञायाः
saṃskṛtajñāyāḥ
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञाभ्यः
saṃskṛtajñābhyaḥ
Genitive संस्कृतज्ञायाः
saṃskṛtajñāyāḥ
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञानाम्
saṃskṛtajñānām
Locative संस्कृतज्ञायाम्
saṃskṛtajñāyām
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञासु
saṃskṛtajñāsu
Neuter a-stem declension of संस्कृतज्ञ (saṃskṛtajña)
Singular Dual Plural
Nominative संस्कृतज्ञम्
saṃskṛtajñam
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञानि
saṃskṛtajñāni
Vocative संस्कृतज्ञ
saṃskṛtajña
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञानि
saṃskṛtajñāni
Accusative संस्कृतज्ञम्
saṃskṛtajñam
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञानि
saṃskṛtajñāni
Instrumental संस्कृतज्ञेन
saṃskṛtajñena
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञैः
saṃskṛtajñaiḥ
Dative संस्कृतज्ञाय
saṃskṛtajñāya
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Ablative संस्कृतज्ञात्
saṃskṛtajñāt
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Genitive संस्कृतज्ञस्य
saṃskṛtajñasya
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञानाम्
saṃskṛtajñānām
Locative संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञेषु
saṃskṛtajñeṣu

Noun edit

संस्कृतज्ञ (saṃskṛtajña) stemm (feminine संस्कृतज्ञा)

  1. a pundit (one who is learned in Sanskrit language)

Declension edit

Masculine a-stem declension of संस्कृतज्ञ (saṃskṛtajña)
Singular Dual Plural
Nominative संस्कृतज्ञः
saṃskṛtajñaḥ
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञाः
saṃskṛtajñāḥ
Vocative संस्कृतज्ञ
saṃskṛtajña
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञाः
saṃskṛtajñāḥ
Accusative संस्कृतज्ञम्
saṃskṛtajñam
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञान्
saṃskṛtajñān
Instrumental संस्कृतज्ञेन
saṃskṛtajñena
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञैः
saṃskṛtajñaiḥ
Dative संस्कृतज्ञाय
saṃskṛtajñāya
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Ablative संस्कृतज्ञात्
saṃskṛtajñāt
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Genitive संस्कृतज्ञस्य
saṃskṛtajñasya
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञानाम्
saṃskṛtajñānām
Locative संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञेषु
saṃskṛtajñeṣu