Hindi edit

Etymology edit

Learned borrowing from Sanskrit सनातन (sanātána).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sə.nɑː.t̪ən/, [sɐ.näː.t̪ɐ̃n]

Adjective edit

सनातन (sanātan) (indeclinable, Urdu spelling سناتن)

  1. existing from the old, immemorial, continuing, eternal

Derived terms edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From सन (sana, old) +‎ अतन (atana, passing on).

Pronunciation edit

Adjective edit

सनातन (sanātána) stem

  1. eternal, perpetual, permanent, everlasting, primeval, ancient

Declension edit

Masculine a-stem declension of सनातन (sanātána)
Singular Dual Plural
Nominative सनातनः
sanātánaḥ
सनातनौ / सनातना¹
sanātánau / sanātánā¹
सनातनाः / सनातनासः¹
sanātánāḥ / sanātánāsaḥ¹
Vocative सनातन
sánātana
सनातनौ / सनातना¹
sánātanau / sánātanā¹
सनातनाः / सनातनासः¹
sánātanāḥ / sánātanāsaḥ¹
Accusative सनातनम्
sanātánam
सनातनौ / सनातना¹
sanātánau / sanātánā¹
सनातनान्
sanātánān
Instrumental सनातनेन
sanātánena
सनातनाभ्याम्
sanātánābhyām
सनातनैः / सनातनेभिः¹
sanātánaiḥ / sanātánebhiḥ¹
Dative सनातनाय
sanātánāya
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Ablative सनातनात्
sanātánāt
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Genitive सनातनस्य
sanātánasya
सनातनयोः
sanātánayoḥ
सनातनानाम्
sanātánānām
Locative सनातने
sanātáne
सनातनयोः
sanātánayoḥ
सनातनेषु
sanātáneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सनातनी (sanātánī)
Singular Dual Plural
Nominative सनातनी
sanātánī
सनातन्यौ / सनातनी¹
sanātányau / sanātánī¹
सनातन्यः / सनातनीः¹
sanātányaḥ / sanātánīḥ¹
Vocative सनातनि
sánātani
सनातन्यौ / सनातनी¹
sánātanyau / sánātanī¹
सनातन्यः / सनातनीः¹
sánātanyaḥ / sánātanīḥ¹
Accusative सनातनीम्
sanātánīm
सनातन्यौ / सनातनी¹
sanātányau / sanātánī¹
सनातनीः
sanātánīḥ
Instrumental सनातन्या
sanātányā
सनातनीभ्याम्
sanātánībhyām
सनातनीभिः
sanātánībhiḥ
Dative सनातन्यै
sanātányai
सनातनीभ्याम्
sanātánībhyām
सनातनीभ्यः
sanātánībhyaḥ
Ablative सनातन्याः / सनातन्यै²
sanātányāḥ / sanātányai²
सनातनीभ्याम्
sanātánībhyām
सनातनीभ्यः
sanātánībhyaḥ
Genitive सनातन्याः / सनातन्यै²
sanātányāḥ / sanātányai²
सनातन्योः
sanātányoḥ
सनातनीनाम्
sanātánīnām
Locative सनातन्याम्
sanātányām
सनातन्योः
sanātányoḥ
सनातनीषु
sanātánīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सनातन (sanātána)
Singular Dual Plural
Nominative सनातनम्
sanātánam
सनातने
sanātáne
सनातनानि / सनातना¹
sanātánāni / sanātánā¹
Vocative सनातन
sánātana
सनातने
sánātane
सनातनानि / सनातना¹
sánātanāni / sánātanā¹
Accusative सनातनम्
sanātánam
सनातने
sanātáne
सनातनानि / सनातना¹
sanātánāni / sanātánā¹
Instrumental सनातनेन
sanātánena
सनातनाभ्याम्
sanātánābhyām
सनातनैः / सनातनेभिः¹
sanātánaiḥ / sanātánebhiḥ¹
Dative सनातनाय
sanātánāya
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Ablative सनातनात्
sanātánāt
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Genitive सनातनस्य
sanātánasya
सनातनयोः
sanātánayoḥ
सनातनानाम्
sanātánānām
Locative सनातने
sanātáne
सनातनयोः
sanātánayoḥ
सनातनेषु
sanātáneṣu
Notes
  • ¹Vedic

References edit