Sanskrit edit

Etymology edit

From Sanskrit सभा (sabhā, an assembly, congregation).

Adjective edit

सभेय (sabheya) stem

  1. fit for an assembly or council, civilized, clever, well-behaved, decent

Declension edit

Masculine a-stem declension of सभेय
Nom. sg. सभेयः (sabheyaḥ)
Gen. sg. सभेयस्य (sabheyasya)
Singular Dual Plural
Nominative सभेयः (sabheyaḥ) सभेयौ (sabheyau) सभेयाः (sabheyāḥ)
Vocative सभेय (sabheya) सभेयौ (sabheyau) सभेयाः (sabheyāḥ)
Accusative सभेयम् (sabheyam) सभेयौ (sabheyau) सभेयान् (sabheyān)
Instrumental सभेयेन (sabheyena) सभेयाभ्याम् (sabheyābhyām) सभेयैः (sabheyaiḥ)
Dative सभेयाय (sabheyāya) सभेयाभ्याम् (sabheyābhyām) सभेयेभ्यः (sabheyebhyaḥ)
Ablative सभेयात् (sabheyāt) सभेयाभ्याम् (sabheyābhyām) सभेयेभ्यः (sabheyebhyaḥ)
Genitive सभेयस्य (sabheyasya) सभेययोः (sabheyayoḥ) सभेयानाम् (sabheyānām)
Locative सभेये (sabheye) सभेययोः (sabheyayoḥ) सभेयेषु (sabheyeṣu)
Feminine ā-stem declension of सभेय
Nom. sg. सभेया (sabheyā)
Gen. sg. सभेयायाः (sabheyāyāḥ)
Singular Dual Plural
Nominative सभेया (sabheyā) सभेये (sabheye) सभेयाः (sabheyāḥ)
Vocative सभेये (sabheye) सभेये (sabheye) सभेयाः (sabheyāḥ)
Accusative सभेयाम् (sabheyām) सभेये (sabheye) सभेयाः (sabheyāḥ)
Instrumental सभेयया (sabheyayā) सभेयाभ्याम् (sabheyābhyām) सभेयाभिः (sabheyābhiḥ)
Dative सभेयायै (sabheyāyai) सभेयाभ्याम् (sabheyābhyām) सभेयाभ्यः (sabheyābhyaḥ)
Ablative सभेयायाः (sabheyāyāḥ) सभेयाभ्याम् (sabheyābhyām) सभेयाभ्यः (sabheyābhyaḥ)
Genitive सभेयायाः (sabheyāyāḥ) सभेययोः (sabheyayoḥ) सभेयानाम् (sabheyānām)
Locative सभेयायाम् (sabheyāyām) सभेययोः (sabheyayoḥ) सभेयासु (sabheyāsu)
Neuter a-stem declension of सभेय
Nom. sg. सभेयम् (sabheyam)
Gen. sg. सभेयस्य (sabheyasya)
Singular Dual Plural
Nominative सभेयम् (sabheyam) सभेये (sabheye) सभेयानि (sabheyāni)
Vocative सभेय (sabheya) सभेये (sabheye) सभेयानि (sabheyāni)
Accusative सभेयम् (sabheyam) सभेये (sabheye) सभेयानि (sabheyāni)
Instrumental सभेयेन (sabheyena) सभेयाभ्याम् (sabheyābhyām) सभेयैः (sabheyaiḥ)
Dative सभेयाय (sabheyāya) सभेयाभ्याम् (sabheyābhyām) सभेयेभ्यः (sabheyebhyaḥ)
Ablative सभेयात् (sabheyāt) सभेयाभ्याम् (sabheyābhyām) सभेयेभ्यः (sabheyebhyaḥ)
Genitive सभेयस्य (sabheyasya) सभेययोः (sabheyayoḥ) सभेयानाम् (sabheyānām)
Locative सभेये (sabheye) सभेययोः (sabheyayoḥ) सभेयेषु (sabheyeṣu)

Descendants edit

  • Pali: sappāya (beneficial)

References edit