स्थानीय

Hindi edit

Etymology edit

स्थान (sthān) +‎ -ईय (-īya).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /st̪ʰɑː.niː.jᵊ/, [st̪ʰäː.niː.jᵊ]

Adjective edit

स्थानीय (sthānīya) (indeclinable)

  1. local, of a particular place
    Synonym: लोकल (lokal)

See also edit

Sanskrit edit

Alternative scripts edit

Etymology edit

स्थान (sthāna) +‎ -ईय (-īya).

Pronunciation edit

Adjective edit

स्थानीय (sthānīya) stem

  1. having its place in, being in
  2. belonging to or prevailing in any place, local
  3. occupying the place of, representing

Declension edit

Masculine a-stem declension of स्थानीय
Nom. sg. स्थानीयः (sthānīyaḥ)
Gen. sg. स्थानीयस्य (sthānīyasya)
Singular Dual Plural
Nominative स्थानीयः (sthānīyaḥ) स्थानीयौ (sthānīyau) स्थानीयाः (sthānīyāḥ)
Vocative स्थानीय (sthānīya) स्थानीयौ (sthānīyau) स्थानीयाः (sthānīyāḥ)
Accusative स्थानीयम् (sthānīyam) स्थानीयौ (sthānīyau) स्थानीयान् (sthānīyān)
Instrumental स्थानीयेन (sthānīyena) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयैः (sthānīyaiḥ)
Dative स्थानीयाय (sthānīyāya) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
Ablative स्थानीयात् (sthānīyāt) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
Genitive स्थानीयस्य (sthānīyasya) स्थानीययोः (sthānīyayoḥ) स्थानीयानाम् (sthānīyānām)
Locative स्थानीये (sthānīye) स्थानीययोः (sthānīyayoḥ) स्थानीयेषु (sthānīyeṣu)
Feminine ā-stem declension of स्थानीय
Nom. sg. स्थानीया (sthānīyā)
Gen. sg. स्थानीयायाः (sthānīyāyāḥ)
Singular Dual Plural
Nominative स्थानीया (sthānīyā) स्थानीये (sthānīye) स्थानीयाः (sthānīyāḥ)
Vocative स्थानीये (sthānīye) स्थानीये (sthānīye) स्थानीयाः (sthānīyāḥ)
Accusative स्थानीयाम् (sthānīyām) स्थानीये (sthānīye) स्थानीयाः (sthānīyāḥ)
Instrumental स्थानीयया (sthānīyayā) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयाभिः (sthānīyābhiḥ)
Dative स्थानीयायै (sthānīyāyai) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयाभ्यः (sthānīyābhyaḥ)
Ablative स्थानीयायाः (sthānīyāyāḥ) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयाभ्यः (sthānīyābhyaḥ)
Genitive स्थानीयायाः (sthānīyāyāḥ) स्थानीययोः (sthānīyayoḥ) स्थानीयानाम् (sthānīyānām)
Locative स्थानीयायाम् (sthānīyāyām) स्थानीययोः (sthānīyayoḥ) स्थानीयासु (sthānīyāsu)
Neuter a-stem declension of स्थानीय
Nom. sg. स्थानीयम् (sthānīyam)
Gen. sg. स्थानीयस्य (sthānīyasya)
Singular Dual Plural
Nominative स्थानीयम् (sthānīyam) स्थानीये (sthānīye) स्थानीयानि (sthānīyāni)
Vocative स्थानीय (sthānīya) स्थानीये (sthānīye) स्थानीयानि (sthānīyāni)
Accusative स्थानीयम् (sthānīyam) स्थानीये (sthānīye) स्थानीयानि (sthānīyāni)
Instrumental स्थानीयेन (sthānīyena) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयैः (sthānīyaiḥ)
Dative स्थानीयाय (sthānīyāya) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
Ablative स्थानीयात् (sthānīyāt) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
Genitive स्थानीयस्य (sthānīyasya) स्थानीययोः (sthānīyayoḥ) स्थानीयानाम् (sthānīyānām)
Locative स्थानीये (sthānīye) स्थानीययोः (sthānīyayoḥ) स्थानीयेषु (sthānīyeṣu)

Noun edit

स्थानीय (sthānīya) stemn

  1. a town or a large village

Declension edit

Neuter a-stem declension of स्थानीय (sthānīya)
Singular Dual Plural
Nominative स्थानीयम्
sthānīyam
स्थानीये
sthānīye
स्थानीयानि / स्थानीया¹
sthānīyāni / sthānīyā¹
Vocative स्थानीय
sthānīya
स्थानीये
sthānīye
स्थानीयानि / स्थानीया¹
sthānīyāni / sthānīyā¹
Accusative स्थानीयम्
sthānīyam
स्थानीये
sthānīye
स्थानीयानि / स्थानीया¹
sthānīyāni / sthānīyā¹
Instrumental स्थानीयेन
sthānīyena
स्थानीयाभ्याम्
sthānīyābhyām
स्थानीयैः / स्थानीयेभिः¹
sthānīyaiḥ / sthānīyebhiḥ¹
Dative स्थानीयाय
sthānīyāya
स्थानीयाभ्याम्
sthānīyābhyām
स्थानीयेभ्यः
sthānīyebhyaḥ
Ablative स्थानीयात्
sthānīyāt
स्थानीयाभ्याम्
sthānīyābhyām
स्थानीयेभ्यः
sthānīyebhyaḥ
Genitive स्थानीयस्य
sthānīyasya
स्थानीययोः
sthānīyayoḥ
स्थानीयानाम्
sthānīyānām
Locative स्थानीये
sthānīye
स्थानीययोः
sthānīyayoḥ
स्थानीयेषु
sthānīyeṣu
Notes
  • ¹Vedic

References edit