स्नेहित

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root स्निह् (snih, to be sticky, be attached or fond of) + -त (-ta).

Pronunciation edit

Adjective edit

स्नेहित (snehita) stem

  1. anointed, smeared with oil
  2. loved, beloved
  3. kind, affectionate

Declension edit

Masculine a-stem declension of स्नेहित
Nom. sg. स्नेहितः (snehitaḥ)
Gen. sg. स्नेहितस्य (snehitasya)
Singular Dual Plural
Nominative स्नेहितः (snehitaḥ) स्नेहितौ (snehitau) स्नेहिताः (snehitāḥ)
Vocative स्नेहित (snehita) स्नेहितौ (snehitau) स्नेहिताः (snehitāḥ)
Accusative स्नेहितम् (snehitam) स्नेहितौ (snehitau) स्नेहितान् (snehitān)
Instrumental स्नेहितेन (snehitena) स्नेहिताभ्याम् (snehitābhyām) स्नेहितैः (snehitaiḥ)
Dative स्नेहिताय (snehitāya) स्नेहिताभ्याम् (snehitābhyām) स्नेहितेभ्यः (snehitebhyaḥ)
Ablative स्नेहितात् (snehitāt) स्नेहिताभ्याम् (snehitābhyām) स्नेहितेभ्यः (snehitebhyaḥ)
Genitive स्नेहितस्य (snehitasya) स्नेहितयोः (snehitayoḥ) स्नेहितानाम् (snehitānām)
Locative स्नेहिते (snehite) स्नेहितयोः (snehitayoḥ) स्नेहितेषु (snehiteṣu)
Feminine ā-stem declension of स्नेहित
Nom. sg. स्नेहिता (snehitā)
Gen. sg. स्नेहितायाः (snehitāyāḥ)
Singular Dual Plural
Nominative स्नेहिता (snehitā) स्नेहिते (snehite) स्नेहिताः (snehitāḥ)
Vocative स्नेहिते (snehite) स्नेहिते (snehite) स्नेहिताः (snehitāḥ)
Accusative स्नेहिताम् (snehitām) स्नेहिते (snehite) स्नेहिताः (snehitāḥ)
Instrumental स्नेहितया (snehitayā) स्नेहिताभ्याम् (snehitābhyām) स्नेहिताभिः (snehitābhiḥ)
Dative स्नेहितायै (snehitāyai) स्नेहिताभ्याम् (snehitābhyām) स्नेहिताभ्यः (snehitābhyaḥ)
Ablative स्नेहितायाः (snehitāyāḥ) स्नेहिताभ्याम् (snehitābhyām) स्नेहिताभ्यः (snehitābhyaḥ)
Genitive स्नेहितायाः (snehitāyāḥ) स्नेहितयोः (snehitayoḥ) स्नेहितानाम् (snehitānām)
Locative स्नेहितायाम् (snehitāyām) स्नेहितयोः (snehitayoḥ) स्नेहितासु (snehitāsu)
Neuter a-stem declension of स्नेहित
Nom. sg. स्नेहितम् (snehitam)
Gen. sg. स्नेहितस्य (snehitasya)
Singular Dual Plural
Nominative स्नेहितम् (snehitam) स्नेहिते (snehite) स्नेहितानि (snehitāni)
Vocative स्नेहित (snehita) स्नेहिते (snehite) स्नेहितानि (snehitāni)
Accusative स्नेहितम् (snehitam) स्नेहिते (snehite) स्नेहितानि (snehitāni)
Instrumental स्नेहितेन (snehitena) स्नेहिताभ्याम् (snehitābhyām) स्नेहितैः (snehitaiḥ)
Dative स्नेहिताय (snehitāya) स्नेहिताभ्याम् (snehitābhyām) स्नेहितेभ्यः (snehitebhyaḥ)
Ablative स्नेहितात् (snehitāt) स्नेहिताभ्याम् (snehitābhyām) स्नेहितेभ्यः (snehitebhyaḥ)
Genitive स्नेहितस्य (snehitasya) स्नेहितयोः (snehitayoḥ) स्नेहितानाम् (snehitānām)
Locative स्नेहिते (snehite) स्नेहितयोः (snehitayoḥ) स्नेहितेषु (snehiteṣu)

Noun edit

स्नेहित (snehita) stemm

  1. a friend

Declension edit

Masculine a-stem declension of स्नेहित (snehita)
Singular Dual Plural
Nominative स्नेहितः
snehitaḥ
स्नेहितौ / स्नेहिता¹
snehitau / snehitā¹
स्नेहिताः / स्नेहितासः¹
snehitāḥ / snehitāsaḥ¹
Vocative स्नेहित
snehita
स्नेहितौ / स्नेहिता¹
snehitau / snehitā¹
स्नेहिताः / स्नेहितासः¹
snehitāḥ / snehitāsaḥ¹
Accusative स्नेहितम्
snehitam
स्नेहितौ / स्नेहिता¹
snehitau / snehitā¹
स्नेहितान्
snehitān
Instrumental स्नेहितेन
snehitena
स्नेहिताभ्याम्
snehitābhyām
स्नेहितैः / स्नेहितेभिः¹
snehitaiḥ / snehitebhiḥ¹
Dative स्नेहिताय
snehitāya
स्नेहिताभ्याम्
snehitābhyām
स्नेहितेभ्यः
snehitebhyaḥ
Ablative स्नेहितात्
snehitāt
स्नेहिताभ्याम्
snehitābhyām
स्नेहितेभ्यः
snehitebhyaḥ
Genitive स्नेहितस्य
snehitasya
स्नेहितयोः
snehitayoḥ
स्नेहितानाम्
snehitānām
Locative स्नेहिते
snehite
स्नेहितयोः
snehitayoḥ
स्नेहितेषु
snehiteṣu
Notes
  • ¹Vedic

References edit