Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *h₁éd-tōr (eater), from *h₁ed- (to eat). Cognate with Latin ēsor (eater) and English eater.

Pronunciation edit

Noun edit

अत्तृ (attṛ́) stemm

  1. eater; one who eats
    • c. 1200 BCE – 1000 BCE, Atharvaveda 6.142.3:
      पृणन्तो अक्षिताः सन्त्व् अत्तारः सन्त्व् अक्षिताः ॥
      pṛṇanto akṣitāḥ santv attāraḥ santv akṣitāḥ.
      Exhaustless be thy givers, and exhaustless those who eat of thee.

Declension edit

Masculine ṛ-stem declension of अत्तृ (attṛ́)
Singular Dual Plural
Nominative अत्ता
attā́
अत्तारौ / अत्तारा¹
attā́rau / attā́rā¹
अत्तारः
attā́raḥ
Vocative अत्तः
áttaḥ
अत्तारौ / अत्तारा¹
áttārau / áttārā¹
अत्तारः
áttāraḥ
Accusative अत्तारम्
attā́ram
अत्तारौ / अत्तारा¹
attā́rau / attā́rā¹
अत्तॄन्
attṝ́n
Instrumental अत्त्रा
attrā́
अत्तृभ्याम्
attṛ́bhyām
अत्तृभिः
attṛ́bhiḥ
Dative अत्त्रे
attré
अत्तृभ्याम्
attṛ́bhyām
अत्तृभ्यः
attṛ́bhyaḥ
Ablative अत्तुः
attúḥ
अत्तृभ्याम्
attṛ́bhyām
अत्तृभ्यः
attṛ́bhyaḥ
Genitive अत्तुः
attúḥ
अत्त्रोः
attróḥ
अत्तॄणाम्
attṝṇā́m
Locative अत्तरि
attári
अत्त्रोः
attróḥ
अत्तृषु
attṛ́ṣu
Notes
  • ¹Vedic

Related terms edit

References edit