अथर्वन्

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *átʰarwā, from Proto-Indo-Iranian *átʰarwā (priest) (compare Avestan 𐬁𐬚𐬭𐬀𐬎𐬎𐬀𐬥 (āθrauuan)); ultimate origin unknown. Some scholars suggest it derives from the BMAC substrate.

Pronunciation edit

Noun edit

अथर्वन् (átharvan) stemm

  1. a priest who has to do with fire and Soma

Declension edit

Masculine an-stem declension of अथर्वन् (átharvan)
Singular Dual Plural
Nominative अथर्वा
átharvā
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वाणः
átharvāṇaḥ
Vocative अथर्वन्
átharvan
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वाणः
átharvāṇaḥ
Accusative अथर्वाणम्
átharvāṇam
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वणः
átharvaṇaḥ
Instrumental अथर्वणा
átharvaṇā
अथर्वभ्याम्
átharvabhyām
अथर्वभिः
átharvabhiḥ
Dative अथर्वणे
átharvaṇe
अथर्वभ्याम्
átharvabhyām
अथर्वभ्यः
átharvabhyaḥ
Ablative अथर्वणः
átharvaṇaḥ
अथर्वभ्याम्
átharvabhyām
अथर्वभ्यः
átharvabhyaḥ
Genitive अथर्वणः
átharvaṇaḥ
अथर्वणोः
átharvaṇoḥ
अथर्वणाम्
átharvaṇām
Locative अथर्वणि / अथर्वन्¹
átharvaṇi / átharvan¹
अथर्वणोः
átharvaṇoḥ
अथर्वसु
átharvasu
Notes
  • ¹Vedic

Proper noun edit

अथर्वन् (átharvanm

  1. name of the priest who is said to have been the first to institute the worship of fire and offer Soma and prayers (he is represented as a Prajāpati, as Brahmā's eldest son, as the first learner and earliest teacher of the Brahma-vidyā, as the author of the Atharva-veda, as identical with Aṅgiras, as the father of Agni, etc.)
  2. name of Śiva, Vasishṭha

Declension edit

Masculine an-stem declension of अथर्वन् (átharvan)
Singular Dual Plural
Nominative अथर्वा
átharvā
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वाणः
átharvāṇaḥ
Vocative अथर्वन्
átharvan
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वाणः
átharvāṇaḥ
Accusative अथर्वाणम्
átharvāṇam
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वणः
átharvaṇaḥ
Instrumental अथर्वणा
átharvaṇā
अथर्वभ्याम्
átharvabhyām
अथर्वभिः
átharvabhiḥ
Dative अथर्वणे
átharvaṇe
अथर्वभ्याम्
átharvabhyām
अथर्वभ्यः
átharvabhyaḥ
Ablative अथर्वणः
átharvaṇaḥ
अथर्वभ्याम्
átharvabhyām
अथर्वभ्यः
átharvabhyaḥ
Genitive अथर्वणः
átharvaṇaḥ
अथर्वणोः
átharvaṇoḥ
अथर्वणाम्
átharvaṇām
Locative अथर्वणि / अथर्वन्¹
átharvaṇi / átharvan¹
अथर्वणोः
átharvaṇoḥ
अथर्वसु
átharvasu
Notes
  • ¹Vedic

See also edit

References edit

  • Monier-Williams Sanskrit-English Dictionary, page 17
  • Witzel, Michael (2003) Linguistic Evidence for Cultural Exchange in Prehistoric Western Central Asia (Sino-Platonic Papers; 129)‎[1], Philadelphia: University of Pennsylvania, Department of East Asian Languages and Civilizations