अधिकतर

Hindi

edit

Etymology

edit

Borrowed from Sanskrit अधिकतर (adhikatara).

Adjective

edit

अधिकतर (adhiktar)

  1. (formal) comparative degree of अधिक (adhik)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

अधिक (adhika) +‎ -तर (-tara).

Pronunciation

edit

Adjective

edit

अधिकतर (adhikatara) stem

  1. comparative degree of अधिक (adhika, more)

Declension

edit
Masculine a-stem declension of अधिकतर (adhikatara)
Singular Dual Plural
Nominative अधिकतरः
adhikataraḥ
अधिकतरौ / अधिकतरा¹
adhikatarau / adhikatarā¹
अधिकतराः / अधिकतरासः¹
adhikatarāḥ / adhikatarāsaḥ¹
Vocative अधिकतर
adhikatara
अधिकतरौ / अधिकतरा¹
adhikatarau / adhikatarā¹
अधिकतराः / अधिकतरासः¹
adhikatarāḥ / adhikatarāsaḥ¹
Accusative अधिकतरम्
adhikataram
अधिकतरौ / अधिकतरा¹
adhikatarau / adhikatarā¹
अधिकतरान्
adhikatarān
Instrumental अधिकतरेण
adhikatareṇa
अधिकतराभ्याम्
adhikatarābhyām
अधिकतरैः / अधिकतरेभिः¹
adhikataraiḥ / adhikatarebhiḥ¹
Dative अधिकतराय
adhikatarāya
अधिकतराभ्याम्
adhikatarābhyām
अधिकतरेभ्यः
adhikatarebhyaḥ
Ablative अधिकतरात्
adhikatarāt
अधिकतराभ्याम्
adhikatarābhyām
अधिकतरेभ्यः
adhikatarebhyaḥ
Genitive अधिकतरस्य
adhikatarasya
अधिकतरयोः
adhikatarayoḥ
अधिकतराणाम्
adhikatarāṇām
Locative अधिकतरे
adhikatare
अधिकतरयोः
adhikatarayoḥ
अधिकतरेषु
adhikatareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अधिकतरा (adhikatarā)
Singular Dual Plural
Nominative अधिकतरा
adhikatarā
अधिकतरे
adhikatare
अधिकतराः
adhikatarāḥ
Vocative अधिकतरे
adhikatare
अधिकतरे
adhikatare
अधिकतराः
adhikatarāḥ
Accusative अधिकतराम्
adhikatarām
अधिकतरे
adhikatare
अधिकतराः
adhikatarāḥ
Instrumental अधिकतरया / अधिकतरा¹
adhikatarayā / adhikatarā¹
अधिकतराभ्याम्
adhikatarābhyām
अधिकतराभिः
adhikatarābhiḥ
Dative अधिकतरायै
adhikatarāyai
अधिकतराभ्याम्
adhikatarābhyām
अधिकतराभ्यः
adhikatarābhyaḥ
Ablative अधिकतरायाः / अधिकतरायै²
adhikatarāyāḥ / adhikatarāyai²
अधिकतराभ्याम्
adhikatarābhyām
अधिकतराभ्यः
adhikatarābhyaḥ
Genitive अधिकतरायाः / अधिकतरायै²
adhikatarāyāḥ / adhikatarāyai²
अधिकतरयोः
adhikatarayoḥ
अधिकतराणाम्
adhikatarāṇām
Locative अधिकतरायाम्
adhikatarāyām
अधिकतरयोः
adhikatarayoḥ
अधिकतरासु
adhikatarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अधिकतर (adhikatara)
Singular Dual Plural
Nominative अधिकतरम्
adhikataram
अधिकतरे
adhikatare
अधिकतराणि / अधिकतरा¹
adhikatarāṇi / adhikatarā¹
Vocative अधिकतर
adhikatara
अधिकतरे
adhikatare
अधिकतराणि / अधिकतरा¹
adhikatarāṇi / adhikatarā¹
Accusative अधिकतरम्
adhikataram
अधिकतरे
adhikatare
अधिकतराणि / अधिकतरा¹
adhikatarāṇi / adhikatarā¹
Instrumental अधिकतरेण
adhikatareṇa
अधिकतराभ्याम्
adhikatarābhyām
अधिकतरैः / अधिकतरेभिः¹
adhikataraiḥ / adhikatarebhiḥ¹
Dative अधिकतराय
adhikatarāya
अधिकतराभ्याम्
adhikatarābhyām
अधिकतरेभ्यः
adhikatarebhyaḥ
Ablative अधिकतरात्
adhikatarāt
अधिकतराभ्याम्
adhikatarābhyām
अधिकतरेभ्यः
adhikatarebhyaḥ
Genitive अधिकतरस्य
adhikatarasya
अधिकतरयोः
adhikatarayoḥ
अधिकतराणाम्
adhikatarāṇām
Locative अधिकतरे
adhikatare
अधिकतरयोः
adhikatarayoḥ
अधिकतरेषु
adhikatareṣu
Notes
  • ¹Vedic