अध्वर्यु

Sanskrit edit

Noun edit

अध्वर्यु (adhvaryú) stemm

  1. one who institutes an अध्वर (adhvara)
  2. any officiating priest
  3. a priest of a particular class (as distinguished from the होतृ (hotṛ), the उद्गातृ (udgātṛ), and the ब्रह्मन् (brahman) classes. The adhvaryu priests "had to measure the ground, to build the altar, to prepare the sacrificial vessels, to fetch wood and water, to light the fire, to bring the animal and immolate it"; whilst engaged in these duties, they had to repeat the hymns of the Yajurveda, hence that veda itself is also called adhvaryu)
  4. (in the plural) the adherents of the Yajurveda

Declension edit

Masculine u-stem declension of अध्वर्यु (adhvaryú)
Singular Dual Plural
Nominative अध्वर्युः
adhvaryúḥ
अध्वर्यू
adhvaryū́
अध्वर्यवः
adhvaryávaḥ
Vocative अध्वर्यो
ádhvaryo
अध्वर्यू
ádhvaryū
अध्वर्यवः
ádhvaryavaḥ
Accusative अध्वर्युम्
adhvaryúm
अध्वर्यू
adhvaryū́
अध्वर्यून्
adhvaryū́n
Instrumental अध्वर्युणा / अध्वर्य्वा¹
adhvaryúṇā / adhvaryvā́¹
अध्वर्युभ्याम्
adhvaryúbhyām
अध्वर्युभिः
adhvaryúbhiḥ
Dative अध्वर्यवे
adhvaryáve
अध्वर्युभ्याम्
adhvaryúbhyām
अध्वर्युभ्यः
adhvaryúbhyaḥ
Ablative अध्वर्योः
adhvaryóḥ
अध्वर्युभ्याम्
adhvaryúbhyām
अध्वर्युभ्यः
adhvaryúbhyaḥ
Genitive अध्वर्योः
adhvaryóḥ
अध्वर्य्वोः
adhvaryvóḥ
अध्वर्यूणाम्
adhvaryūṇā́m
Locative अध्वर्यौ
adhvaryaú
अध्वर्य्वोः
adhvaryvóḥ
अध्वर्युषु
adhvaryúṣu
Notes
  • ¹Vedic

References edit