उद्गातृ

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

उद्- (ud-, out, forth) +‎ गातृ (gātṛ, singer), from Proto-Indo-European *geH-tōr.

Pronunciation

edit

Noun

edit

उद्गातृ (ud-gātṛ́) stemm

  1. one of the four chief-priests (namely the one who chants the hymns of the sāmaveda), chanter
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.43.2:
      उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ।
      वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ॥
      udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi.
      vṛṣeva vājī śiśumatīrapītyā sarvato naḥ śakune bhadramā vada viśvato naḥ śakune puṇyamā vada.
      Thou like the chanter-priest chantest the holy song, O Bird; thou singest at libations like a Brahman's son.
      Even as a vigorous horse when he comes near the mare, announce to us good fortune, Bird, on every side, proclaim in all directions happy luck, O Bird.

Declension

edit
Masculine ṛ-stem declension of उद्गातृ (udgātṛ́)
Singular Dual Plural
Nominative उद्गाता
udgātā́
उद्गातारौ / उद्गातारा¹
udgātā́rau / udgātā́rā¹
उद्गातारः
udgātā́raḥ
Vocative उद्गातः
údgātaḥ
उद्गातारौ / उद्गातारा¹
údgātārau / údgātārā¹
उद्गातारः
údgātāraḥ
Accusative उद्गातारम्
udgātā́ram
उद्गातारौ / उद्गातारा¹
udgātā́rau / udgātā́rā¹
उद्गातॄन्
udgātṝ́n
Instrumental उद्गात्रा
udgātrā́
उद्गातृभ्याम्
udgātṛ́bhyām
उद्गातृभिः
udgātṛ́bhiḥ
Dative उद्गात्रे
udgātré
उद्गातृभ्याम्
udgātṛ́bhyām
उद्गातृभ्यः
udgātṛ́bhyaḥ
Ablative उद्गातुः
udgātúḥ
उद्गातृभ्याम्
udgātṛ́bhyām
उद्गातृभ्यः
udgātṛ́bhyaḥ
Genitive उद्गातुः
udgātúḥ
उद्गात्रोः
udgātróḥ
उद्गातॄणाम्
udgātṝṇā́m
Locative उद्गातरि
udgātári
उद्गात्रोः
udgātróḥ
उद्गातृषु
udgātṛ́ṣu
Notes
  • ¹Vedic

References

edit