अनुमेय

Hindi edit

Etymology edit

Borrowed from Sanskrit अनुमेय (anumeya).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ə.nʊ.meːj/, [ɐ.nʊ.meːj]

Adjective edit

अनुमेय (anumey) (indeclinable)

  1. predictable

References edit

Sanskrit edit

Etymology edit

From the root अनुमन् (anuman).

Pronunciation edit

Adjective edit

अनुमेय (anuméya) stem

  1. predictable, measurable, inferable
    Antonym: अननुमेय (ananumeya)

Declension edit

Masculine a-stem declension of अनुमेय (anuméya)
Singular Dual Plural
Nominative अनुमेयः
anuméyaḥ
अनुमेयौ / अनुमेया¹
anuméyau / anuméyā¹
अनुमेयाः / अनुमेयासः¹
anuméyāḥ / anuméyāsaḥ¹
Vocative अनुमेय
ánumeya
अनुमेयौ / अनुमेया¹
ánumeyau / ánumeyā¹
अनुमेयाः / अनुमेयासः¹
ánumeyāḥ / ánumeyāsaḥ¹
Accusative अनुमेयम्
anuméyam
अनुमेयौ / अनुमेया¹
anuméyau / anuméyā¹
अनुमेयान्
anuméyān
Instrumental अनुमेयेन
anuméyena
अनुमेयाभ्याम्
anuméyābhyām
अनुमेयैः / अनुमेयेभिः¹
anuméyaiḥ / anuméyebhiḥ¹
Dative अनुमेयाय
anuméyāya
अनुमेयाभ्याम्
anuméyābhyām
अनुमेयेभ्यः
anuméyebhyaḥ
Ablative अनुमेयात्
anuméyāt
अनुमेयाभ्याम्
anuméyābhyām
अनुमेयेभ्यः
anuméyebhyaḥ
Genitive अनुमेयस्य
anuméyasya
अनुमेययोः
anuméyayoḥ
अनुमेयानाम्
anuméyānām
Locative अनुमेये
anuméye
अनुमेययोः
anuméyayoḥ
अनुमेयेषु
anuméyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अनुमेया (anuméyā)
Singular Dual Plural
Nominative अनुमेया
anuméyā
अनुमेये
anuméye
अनुमेयाः
anuméyāḥ
Vocative अनुमेये
ánumeye
अनुमेये
ánumeye
अनुमेयाः
ánumeyāḥ
Accusative अनुमेयाम्
anuméyām
अनुमेये
anuméye
अनुमेयाः
anuméyāḥ
Instrumental अनुमेयया / अनुमेया¹
anuméyayā / anuméyā¹
अनुमेयाभ्याम्
anuméyābhyām
अनुमेयाभिः
anuméyābhiḥ
Dative अनुमेयायै
anuméyāyai
अनुमेयाभ्याम्
anuméyābhyām
अनुमेयाभ्यः
anuméyābhyaḥ
Ablative अनुमेयायाः / अनुमेयायै²
anuméyāyāḥ / anuméyāyai²
अनुमेयाभ्याम्
anuméyābhyām
अनुमेयाभ्यः
anuméyābhyaḥ
Genitive अनुमेयायाः / अनुमेयायै²
anuméyāyāḥ / anuméyāyai²
अनुमेययोः
anuméyayoḥ
अनुमेयानाम्
anuméyānām
Locative अनुमेयायाम्
anuméyāyām
अनुमेययोः
anuméyayoḥ
अनुमेयासु
anuméyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनुमेय (anuméya)
Singular Dual Plural
Nominative अनुमेयम्
anuméyam
अनुमेये
anuméye
अनुमेयानि / अनुमेया¹
anuméyāni / anuméyā¹
Vocative अनुमेय
ánumeya
अनुमेये
ánumeye
अनुमेयानि / अनुमेया¹
ánumeyāni / ánumeyā¹
Accusative अनुमेयम्
anuméyam
अनुमेये
anuméye
अनुमेयानि / अनुमेया¹
anuméyāni / anuméyā¹
Instrumental अनुमेयेन
anuméyena
अनुमेयाभ्याम्
anuméyābhyām
अनुमेयैः / अनुमेयेभिः¹
anuméyaiḥ / anuméyebhiḥ¹
Dative अनुमेयाय
anuméyāya
अनुमेयाभ्याम्
anuméyābhyām
अनुमेयेभ्यः
anuméyebhyaḥ
Ablative अनुमेयात्
anuméyāt
अनुमेयाभ्याम्
anuméyābhyām
अनुमेयेभ्यः
anuméyebhyaḥ
Genitive अनुमेयस्य
anuméyasya
अनुमेययोः
anuméyayoḥ
अनुमेयानाम्
anuméyānām
Locative अनुमेये
anuméye
अनुमेययोः
anuméyayoḥ
अनुमेयेषु
anuméyeṣu
Notes
  • ¹Vedic