अबुध्न

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *abʰudʰnás, from Proto-Indo-Iranian *abʰudʰnás, from Proto-Indo-European *n̥-bʰudʰnós (bottomless), composed of *n̥- (privative prefix) + *bʰudʰno- (bottom), from *bʰudʰmḗn; see there for more. For a similar formation compare Russian без-дна (bez-dna), Ancient Greek ἄ-βυσσος (á-bussos), English bottom-less. By surface analysis, अ- (a-) +‎ बुध्न (budhna).

Pronunciation edit

Adjective edit

अबुध्न (abudhná)

  1. bottomless (RV. i.24.7, viii.77.5)

Declension edit

Masculine a-stem declension of अबुध्न
Nom. sg. अबुध्नः (abudhnaḥ)
Gen. sg. अबुध्नस्य (abudhnasya)
Singular Dual Plural
Nominative अबुध्नः (abudhnaḥ) अबुध्नौ (abudhnau) अबुध्नाः (abudhnāḥ)
Vocative अबुध्न (abudhna) अबुध्नौ (abudhnau) अबुध्नाः (abudhnāḥ)
Accusative अबुध्नम् (abudhnam) अबुध्नौ (abudhnau) अबुध्नान् (abudhnān)
Instrumental अबुध्नेन (abudhnena) अबुध्नाभ्याम् (abudhnābhyām) अबुध्नैः (abudhnaiḥ)
Dative अबुध्नाय (abudhnāya) अबुध्नाभ्याम् (abudhnābhyām) अबुध्नेभ्यः (abudhnebhyaḥ)
Ablative अबुध्नात् (abudhnāt) अबुध्नाभ्याम् (abudhnābhyām) अबुध्नेभ्यः (abudhnebhyaḥ)
Genitive अबुध्नस्य (abudhnasya) अबुध्नयोः (abudhnayoḥ) अबुध्नानाम् (abudhnānām)
Locative अबुध्ने (abudhne) अबुध्नयोः (abudhnayoḥ) अबुध्नेषु (abudhneṣu)
Feminine ā-stem declension of अबुध्न
Nom. sg. अबुध्ना (abudhnā)
Gen. sg. अबुध्नायाः (abudhnāyāḥ)
Singular Dual Plural
Nominative अबुध्ना (abudhnā) अबुध्ने (abudhne) अबुध्नाः (abudhnāḥ)
Vocative अबुध्ने (abudhne) अबुध्ने (abudhne) अबुध्नाः (abudhnāḥ)
Accusative अबुध्नाम् (abudhnām) अबुध्ने (abudhne) अबुध्नाः (abudhnāḥ)
Instrumental अबुध्नया (abudhnayā) अबुध्नाभ्याम् (abudhnābhyām) अबुध्नाभिः (abudhnābhiḥ)
Dative अबुध्नायै (abudhnāyai) अबुध्नाभ्याम् (abudhnābhyām) अबुध्नाभ्यः (abudhnābhyaḥ)
Ablative अबुध्नायाः (abudhnāyāḥ) अबुध्नाभ्याम् (abudhnābhyām) अबुध्नाभ्यः (abudhnābhyaḥ)
Genitive अबुध्नायाः (abudhnāyāḥ) अबुध्नयोः (abudhnayoḥ) अबुध्नानाम् (abudhnānām)
Locative अबुध्नायाम् (abudhnāyām) अबुध्नयोः (abudhnayoḥ) अबुध्नासु (abudhnāsu)
Neuter a-stem declension of अबुध्न
Nom. sg. अबुध्नम् (abudhnam)
Gen. sg. अबुध्नस्य (abudhnasya)
Singular Dual Plural
Nominative अबुध्नम् (abudhnam) अबुध्ने (abudhne) अबुध्नानि (abudhnāni)
Vocative अबुध्न (abudhna) अबुध्ने (abudhne) अबुध्नानि (abudhnāni)
Accusative अबुध्नम् (abudhnam) अबुध्ने (abudhne) अबुध्नानि (abudhnāni)
Instrumental अबुध्नेन (abudhnena) अबुध्नाभ्याम् (abudhnābhyām) अबुध्नैः (abudhnaiḥ)
Dative अबुध्नाय (abudhnāya) अबुध्नाभ्याम् (abudhnābhyām) अबुध्नेभ्यः (abudhnebhyaḥ)
Ablative अबुध्नात् (abudhnāt) अबुध्नाभ्याम् (abudhnābhyām) अबुध्नेभ्यः (abudhnebhyaḥ)
Genitive अबुध्नस्य (abudhnasya) अबुध्नयोः (abudhnayoḥ) अबुध्नानाम् (abudhnānām)
Locative अबुध्ने (abudhne) अबुध्नयोः (abudhnayoḥ) अबुध्नेषु (abudhneṣu)

References edit