अभिमन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of अभि (abhí, over) +‎ मन् (man, to think)

Pronunciation

edit

Adjective

edit

अभिमन् (abhíman) stem

  1. overthinker

Declension

edit
Masculine an-stem declension of अभिमन् (abhíman)
Singular Dual Plural
Nominative अभिमा
abhímā
अभिमानौ / अभिमाना¹
abhímānau / abhímānā¹
अभिमानः
abhímānaḥ
Vocative अभिमन्
ábhiman
अभिमानौ / अभिमाना¹
ábhimānau / ábhimānā¹
अभिमानः
ábhimānaḥ
Accusative अभिमानम्
abhímānam
अभिमानौ / अभिमाना¹
abhímānau / abhímānā¹
अभिम्नः
abhímnaḥ
Instrumental अभिम्ना
abhímnā
अभिमभ्याम्
abhímabhyām
अभिमभिः
abhímabhiḥ
Dative अभिम्ने
abhímne
अभिमभ्याम्
abhímabhyām
अभिमभ्यः
abhímabhyaḥ
Ablative अभिम्नः
abhímnaḥ
अभिमभ्याम्
abhímabhyām
अभिमभ्यः
abhímabhyaḥ
Genitive अभिम्नः
abhímnaḥ
अभिम्नोः
abhímnoḥ
अभिम्नाम्
abhímnām
Locative अभिम्नि / अभिमनि / अभिमन्¹
abhímni / abhímani / abhíman¹
अभिम्नोः
abhímnoḥ
अभिमसु
abhímasu
Notes
  • ¹Vedic
Feminine an-stem declension of अभिमन् (abhíman)
Singular Dual Plural
Nominative अभिम
abhíma
अभिम्नी / अभिमनी
abhímnī / abhímanī
अभिमानि / अभिम¹ / अभिमा¹
abhímāni / abhíma¹ / abhímā¹
Vocative अभिमन् / अभिम
ábhiman / ábhima
अभिम्नी / अभिमनी
ábhimnī / ábhimanī
अभिमानि / अभिम¹ / अभिमा¹
ábhimāni / ábhima¹ / ábhimā¹
Accusative अभिम
abhíma
अभिम्नी / अभिमनी
abhímnī / abhímanī
अभिमानि / अभिम¹ / अभिमा¹
abhímāni / abhíma¹ / abhímā¹
Instrumental अभिम्ना
abhímnā
अभिमभ्याम्
abhímabhyām
अभिमभिः
abhímabhiḥ
Dative अभिम्ने
abhímne
अभिमभ्याम्
abhímabhyām
अभिमभ्यः
abhímabhyaḥ
Ablative अभिम्नः
abhímnaḥ
अभिमभ्याम्
abhímabhyām
अभिमभ्यः
abhímabhyaḥ
Genitive अभिम्नः
abhímnaḥ
अभिम्नोः
abhímnoḥ
अभिम्नाम्
abhímnām
Locative अभिम्नि / अभिमनि / अभिमन्¹
abhímni / abhímani / abhíman¹
अभिम्नोः
abhímnoḥ
अभिमसु
abhímasu
Notes
  • ¹Vedic
Neuter an-stem declension of अभिमन् (abhíman)
Singular Dual Plural
Nominative अभिम
abhíma
अभिम्नी / अभिमनी
abhímnī / abhímanī
अभिमानि / अभिम¹ / अभिमा¹
abhímāni / abhíma¹ / abhímā¹
Vocative अभिमन् / अभिम
ábhiman / ábhima
अभिम्नी / अभिमनी
ábhimnī / ábhimanī
अभिमानि / अभिम¹ / अभिमा¹
ábhimāni / ábhima¹ / ábhimā¹
Accusative अभिम
abhíma
अभिम्नी / अभिमनी
abhímnī / abhímanī
अभिमानि / अभिम¹ / अभिमा¹
abhímāni / abhíma¹ / abhímā¹
Instrumental अभिम्ना
abhímnā
अभिमभ्याम्
abhímabhyām
अभिमभिः
abhímabhiḥ
Dative अभिम्ने
abhímne
अभिमभ्याम्
abhímabhyām
अभिमभ्यः
abhímabhyaḥ
Ablative अभिम्नः
abhímnaḥ
अभिमभ्याम्
abhímabhyām
अभिमभ्यः
abhímabhyaḥ
Genitive अभिम्नः
abhímnaḥ
अभिम्नोः
abhímnoḥ
अभिम्नाम्
abhímnām
Locative अभिम्नि / अभिमनि / अभिमन्¹
abhímni / abhímani / abhíman¹
अभिम्नोः
abhímnoḥ
अभिमसु
abhímasu
Notes
  • ¹Vedic

Noun

edit

अभिमन् (abhíman) stemm

  1. pride

Declension

edit
Masculine an-stem declension of अभिमन् (abhíman)
Singular Dual Plural
Nominative अभिमा
abhímā
अभिमानौ / अभिमाना¹
abhímānau / abhímānā¹
अभिमानः
abhímānaḥ
Vocative अभिमन्
ábhiman
अभिमानौ / अभिमाना¹
ábhimānau / ábhimānā¹
अभिमानः
ábhimānaḥ
Accusative अभिमानम्
abhímānam
अभिमानौ / अभिमाना¹
abhímānau / abhímānā¹
अभिम्नः
abhímnaḥ
Instrumental अभिम्ना
abhímnā
अभिमभ्याम्
abhímabhyām
अभिमभिः
abhímabhiḥ
Dative अभिम्ने
abhímne
अभिमभ्याम्
abhímabhyām
अभिमभ्यः
abhímabhyaḥ
Ablative अभिम्नः
abhímnaḥ
अभिमभ्याम्
abhímabhyām
अभिमभ्यः
abhímabhyaḥ
Genitive अभिम्नः
abhímnaḥ
अभिम्नोः
abhímnoḥ
अभिम्नाम्
abhímnām
Locative अभिम्नि / अभिमनि / अभिमन्¹
abhímni / abhímani / abhíman¹
अभिम्नोः
abhímnoḥ
अभिमसु
abhímasu
Notes
  • ¹Vedic