Sanskrit

edit

Etymology

edit

From अर्च् (arc).

Pronunciation

edit

Noun

edit

अर्चा (arcā́) stemf

  1. worship, adoration
  2. an image or idol (destined to be worshipped)
  3. the body

Declension

edit
Feminine ā-stem declension of अर्चा (arcā́)
Singular Dual Plural
Nominative अर्चा
arcā́
अर्चे
arcé
अर्चाः
arcā́ḥ
Vocative अर्चे
árce
अर्चे
árce
अर्चाः
árcāḥ
Accusative अर्चाम्
arcā́m
अर्चे
arcé
अर्चाः
arcā́ḥ
Instrumental अर्चया / अर्चा¹
arcáyā / arcā́¹
अर्चाभ्याम्
arcā́bhyām
अर्चाभिः
arcā́bhiḥ
Dative अर्चायै
arcā́yai
अर्चाभ्याम्
arcā́bhyām
अर्चाभ्यः
arcā́bhyaḥ
Ablative अर्चायाः / अर्चायै²
arcā́yāḥ / arcā́yai²
अर्चाभ्याम्
arcā́bhyām
अर्चाभ्यः
arcā́bhyaḥ
Genitive अर्चायाः / अर्चायै²
arcā́yāḥ / arcā́yai²
अर्चयोः
arcáyoḥ
अर्चानाम्
arcā́nām
Locative अर्चायाम्
arcā́yām
अर्चयोः
arcáyoḥ
अर्चासु
arcā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Malay: arca
  • Old Javanese: arca (image, cult-statue)

Adjective

edit

अर्चा (arcā)

  1. masculine/feminine/neuter instrumental singular of अर्च् (arc)