अवश्या

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अव- (ava-) +‎ श्या (śyā).

Pronunciation

edit

Noun

edit

अवश्या (avaśyā) stemf (root श्यै)

  1. hoar-frost, dew

Declension

edit
Feminine ā-stem declension of अवश्या (avaśyā)
Singular Dual Plural
Nominative अवश्या
avaśyā
अवश्ये
avaśye
अवश्याः
avaśyāḥ
Vocative अवश्ये
avaśye
अवश्ये
avaśye
अवश्याः
avaśyāḥ
Accusative अवश्याम्
avaśyām
अवश्ये
avaśye
अवश्याः
avaśyāḥ
Instrumental अवश्यया / अवश्या¹
avaśyayā / avaśyā¹
अवश्याभ्याम्
avaśyābhyām
अवश्याभिः
avaśyābhiḥ
Dative अवश्यायै
avaśyāyai
अवश्याभ्याम्
avaśyābhyām
अवश्याभ्यः
avaśyābhyaḥ
Ablative अवश्यायाः / अवश्यायै²
avaśyāyāḥ / avaśyāyai²
अवश्याभ्याम्
avaśyābhyām
अवश्याभ्यः
avaśyābhyaḥ
Genitive अवश्यायाः / अवश्यायै²
avaśyāyāḥ / avaśyāyai²
अवश्ययोः
avaśyayoḥ
अवश्यानाम्
avaśyānām
Locative अवश्यायाम्
avaśyāyām
अवश्ययोः
avaśyayoḥ
अवश्यासु
avaśyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

edit

Descendants

edit

Many descendants are also from अवश्याय (avaśyāya).

References

edit