अवाक्षीत्

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-European *wḗǵʰst, s-aorist of *weǵʰ-.

Pronunciation

edit

Verb

edit

अवाक्षीत् (ávākṣīt) third-singular indicative (type P, aorist, root वह्)

  1. aorist of वह् (vah, to carry)

Conjugation

edit
Aorist: अवाक्षीत् (ávākṣīt) or अवाट् (ávāṭ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवाक्षीत् / अवाट्¹
ávākṣīt / ávāṭ¹
अवाढाम्
ávāḍhām
अवाक्षुः
ávākṣuḥ
- - -
Second अवाक्षीः / अवाट्¹
ávākṣīḥ / ávāṭ¹
अवाढम्
ávāḍham
अवाढ
ávāḍha
- - -
First अवाक्षम्
ávākṣam
अवाक्ष्व
ávākṣva
अवाक्ष्म
ávākṣma
- - -
Injunctive
Third वाक्षीत् / वाट्¹
vā́kṣīt / vā́ṭ¹
वाढाम्
vā́ḍhām
वाक्षुः
vā́kṣuḥ
- - -
Second वाक्षीः / वाट्¹
vā́kṣīḥ / vā́ṭ¹
वाढम्
vā́ḍham
वाढ
vā́ḍha
- - -
First वाक्षम्
vā́kṣam
वाक्ष्व
vā́kṣva
वाक्ष्म
vā́kṣma
- - -
Subjunctive
Third वक्षत् / वक्षति
vákṣat / vákṣati
वक्षतः
vákṣataḥ
वक्षन्
vákṣan
- - -
Second वक्षः / वक्षसि
vákṣaḥ / vákṣasi
वक्षथः
vákṣathaḥ
वक्षथ
vákṣatha
- - -
First वक्षाणि
vákṣāṇi
वक्षाव
vákṣāva
वक्षाम
vákṣāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic

References

edit