अश्वश्चन्द्र

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology edit

PIE word
*h₁éḱwos

From अश्व (aśva) +‎ श्चन्द्र (ścandra).

Pronunciation edit

Adjective edit

अश्वश्चन्द्र (áśvaścandra) stem

  1. splendid or brilliant with horses

Inflection edit

Masculine a-stem declension of अश्वश्चन्द्र (áśvaścandra)
Singular Dual Plural
Nominative अश्वश्चन्द्रः
áśvaścandraḥ
अश्वश्चन्द्रौ / अश्वश्चन्द्रा¹
áśvaścandrau / áśvaścandrā¹
अश्वश्चन्द्राः / अश्वश्चन्द्रासः¹
áśvaścandrāḥ / áśvaścandrāsaḥ¹
Vocative अश्वश्चन्द्र
áśvaścandra
अश्वश्चन्द्रौ / अश्वश्चन्द्रा¹
áśvaścandrau / áśvaścandrā¹
अश्वश्चन्द्राः / अश्वश्चन्द्रासः¹
áśvaścandrāḥ / áśvaścandrāsaḥ¹
Accusative अश्वश्चन्द्रम्
áśvaścandram
अश्वश्चन्द्रौ / अश्वश्चन्द्रा¹
áśvaścandrau / áśvaścandrā¹
अश्वश्चन्द्रान्
áśvaścandrān
Instrumental अश्वश्चन्द्रेण
áśvaścandreṇa
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रैः / अश्वश्चन्द्रेभिः¹
áśvaścandraiḥ / áśvaścandrebhiḥ¹
Dative अश्वश्चन्द्राय
áśvaścandrāya
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रेभ्यः
áśvaścandrebhyaḥ
Ablative अश्वश्चन्द्रात्
áśvaścandrāt
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रेभ्यः
áśvaścandrebhyaḥ
Genitive अश्वश्चन्द्रस्य
áśvaścandrasya
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्राणाम्
áśvaścandrāṇām
Locative अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्रेषु
áśvaścandreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अश्वश्चन्द्रा (áśvaścandrā)
Singular Dual Plural
Nominative अश्वश्चन्द्रा
áśvaścandrā
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राः
áśvaścandrāḥ
Vocative अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राः
áśvaścandrāḥ
Accusative अश्वश्चन्द्राम्
áśvaścandrām
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राः
áśvaścandrāḥ
Instrumental अश्वश्चन्द्रया / अश्वश्चन्द्रा¹
áśvaścandrayā / áśvaścandrā¹
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्राभिः
áśvaścandrābhiḥ
Dative अश्वश्चन्द्रायै
áśvaścandrāyai
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्राभ्यः
áśvaścandrābhyaḥ
Ablative अश्वश्चन्द्रायाः / अश्वश्चन्द्रायै²
áśvaścandrāyāḥ / áśvaścandrāyai²
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्राभ्यः
áśvaścandrābhyaḥ
Genitive अश्वश्चन्द्रायाः / अश्वश्चन्द्रायै²
áśvaścandrāyāḥ / áśvaścandrāyai²
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्राणाम्
áśvaścandrāṇām
Locative अश्वश्चन्द्रायाम्
áśvaścandrāyām
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्रासु
áśvaścandrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अश्वश्चन्द्र (áśvaścandra)
Singular Dual Plural
Nominative अश्वश्चन्द्रम्
áśvaścandram
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राणि / अश्वश्चन्द्रा¹
áśvaścandrāṇi / áśvaścandrā¹
Vocative अश्वश्चन्द्र
áśvaścandra
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राणि / अश्वश्चन्द्रा¹
áśvaścandrāṇi / áśvaścandrā¹
Accusative अश्वश्चन्द्रम्
áśvaścandram
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राणि / अश्वश्चन्द्रा¹
áśvaścandrāṇi / áśvaścandrā¹
Instrumental अश्वश्चन्द्रेण
áśvaścandreṇa
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रैः / अश्वश्चन्द्रेभिः¹
áśvaścandraiḥ / áśvaścandrebhiḥ¹
Dative अश्वश्चन्द्राय
áśvaścandrāya
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रेभ्यः
áśvaścandrebhyaḥ
Ablative अश्वश्चन्द्रात्
áśvaścandrāt
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रेभ्यः
áśvaścandrebhyaḥ
Genitive अश्वश्चन्द्रस्य
áśvaścandrasya
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्राणाम्
áśvaścandrāṇām
Locative अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्रेषु
áśvaścandreṣu
Notes
  • ¹Vedic