Sanskrit

edit
Sanskrit numbers (edit)
 ←  17 १८
18
19  → [a], [b], [c]
    Cardinal: अष्टादश (aṣṭādaśa)
    Ordinal: अष्टादश (aṣṭādaśa)
    Multiplier: अष्टादशधा (aṣṭādaśadhā)

Alternative scripts

edit

Etymology 1

edit

Compound of अष्ट (aṣṭá) +‎ दश (dáśa).

Alternative forms

edit

Pronunciation

edit

Numeral

edit

अष्टादश (aṣṭā́daśa)

  1. eighteen
Declension
edit
Descendants
edit

References

edit

Etymology 2

edit

From 'Etymology 1', with change of accent.

Pronunciation

edit

Adjective

edit

अष्टादश (aṣṭādaśá) stem

  1. eighteenth
Declension
edit
Masculine a-stem declension of अष्टादश
singular dual plural
nominative अष्टादशः (aṣṭādaśáḥ) अष्टादशौ (aṣṭādaśaú)
अष्टादशा¹ (aṣṭādaśā́¹)
अष्टादशाः (aṣṭādaśā́ḥ)
अष्टादशासः¹ (aṣṭādaśā́saḥ¹)
accusative अष्टादशम् (aṣṭādaśám) अष्टादशौ (aṣṭādaśaú)
अष्टादशा¹ (aṣṭādaśā́¹)
अष्टादशान् (aṣṭādaśā́n)
instrumental अष्टादशेन (aṣṭādaśéna) अष्टादशाभ्याम् (aṣṭādaśā́bhyām) अष्टादशैः (aṣṭādaśaíḥ)
अष्टादशेभिः¹ (aṣṭādaśébhiḥ¹)
dative अष्टादशाय (aṣṭādaśā́ya) अष्टादशाभ्याम् (aṣṭādaśā́bhyām) अष्टादशेभ्यः (aṣṭādaśébhyaḥ)
ablative अष्टादशात् (aṣṭādaśā́t) अष्टादशाभ्याम् (aṣṭādaśā́bhyām) अष्टादशेभ्यः (aṣṭādaśébhyaḥ)
genitive अष्टादशस्य (aṣṭādaśásya) अष्टादशयोः (aṣṭādaśáyoḥ) अष्टादशानाम् (aṣṭādaśā́nām)
locative अष्टादशे (aṣṭādaśé) अष्टादशयोः (aṣṭādaśáyoḥ) अष्टादशेषु (aṣṭādaśéṣu)
vocative अष्टादश (áṣṭādaśa) अष्टादशौ (áṣṭādaśau)
अष्टादशा¹ (áṣṭādaśā¹)
अष्टादशाः (áṣṭādaśāḥ)
अष्टादशासः¹ (áṣṭādaśāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of अष्टादशी
singular dual plural
nominative अष्टादशी (aṣṭādaśī́) अष्टादश्यौ (aṣṭādaśyaù)
अष्टादशी¹ (aṣṭādaśī́¹)
अष्टादश्यः (aṣṭādaśyàḥ)
अष्टादशीः¹ (aṣṭādaśī́ḥ¹)
accusative अष्टादशीम् (aṣṭādaśī́m) अष्टादश्यौ (aṣṭādaśyaù)
अष्टादशी¹ (aṣṭādaśī́¹)
अष्टादशीः (aṣṭādaśī́ḥ)
instrumental अष्टादश्या (aṣṭādaśyā́) अष्टादशीभ्याम् (aṣṭādaśī́bhyām) अष्टादशीभिः (aṣṭādaśī́bhiḥ)
dative अष्टादश्यै (aṣṭādaśyaí) अष्टादशीभ्याम् (aṣṭādaśī́bhyām) अष्टादशीभ्यः (aṣṭādaśī́bhyaḥ)
ablative अष्टादश्याः (aṣṭādaśyā́ḥ)
अष्टादश्यै² (aṣṭādaśyaí²)
अष्टादशीभ्याम् (aṣṭādaśī́bhyām) अष्टादशीभ्यः (aṣṭādaśī́bhyaḥ)
genitive अष्टादश्याः (aṣṭādaśyā́ḥ)
अष्टादश्यै² (aṣṭādaśyaí²)
अष्टादश्योः (aṣṭādaśyóḥ) अष्टादशीनाम् (aṣṭādaśī́nām)
locative अष्टादश्याम् (aṣṭādaśyā́m) अष्टादश्योः (aṣṭādaśyóḥ) अष्टादशीषु (aṣṭādaśī́ṣu)
vocative अष्टादशि (áṣṭādaśi) अष्टादश्यौ (áṣṭādaśyau)
अष्टादशी¹ (áṣṭādaśī¹)
अष्टादश्यः (áṣṭādaśyaḥ)
अष्टादशीः¹ (áṣṭādaśīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अष्टादश
singular dual plural
nominative अष्टादशम् (aṣṭādaśám) अष्टादशे (aṣṭādaśé) अष्टादशानि (aṣṭādaśā́ni)
अष्टादशा¹ (aṣṭādaśā́¹)
accusative अष्टादशम् (aṣṭādaśám) अष्टादशे (aṣṭādaśé) अष्टादशानि (aṣṭādaśā́ni)
अष्टादशा¹ (aṣṭādaśā́¹)
instrumental अष्टादशेन (aṣṭādaśéna) अष्टादशाभ्याम् (aṣṭādaśā́bhyām) अष्टादशैः (aṣṭādaśaíḥ)
अष्टादशेभिः¹ (aṣṭādaśébhiḥ¹)
dative अष्टादशाय (aṣṭādaśā́ya) अष्टादशाभ्याम् (aṣṭādaśā́bhyām) अष्टादशेभ्यः (aṣṭādaśébhyaḥ)
ablative अष्टादशात् (aṣṭādaśā́t) अष्टादशाभ्याम् (aṣṭādaśā́bhyām) अष्टादशेभ्यः (aṣṭādaśébhyaḥ)
genitive अष्टादशस्य (aṣṭādaśásya) अष्टादशयोः (aṣṭādaśáyoḥ) अष्टादशानाम् (aṣṭādaśā́nām)
locative अष्टादशे (aṣṭādaśé) अष्टादशयोः (aṣṭādaśáyoḥ) अष्टादशेषु (aṣṭādaśéṣu)
vocative अष्टादश (áṣṭādaśa) अष्टादशे (áṣṭādaśe) अष्टादशानि (áṣṭādaśāni)
अष्टादशा¹ (áṣṭādaśā¹)
  • ¹Vedic

References

edit