अष्टादश
Sanskrit
edit← 17 | १८ 18 |
19 → [a], [b], [c] |
---|---|---|
Cardinal: अष्टादश (aṣṭādaśa) Ordinal: अष्टादश (aṣṭādaśa) Multiplier: अष्टादशधा (aṣṭādaśadhā) |
Alternative scripts
editAlternative scripts
- অষ্টাদশ (Assamese script)
- ᬅᬱ᭄ᬝᬵᬤᬰ (Balinese script)
- অষ্টাদশ (Bengali script)
- 𑰀𑰬𑰿𑰘𑰯𑰟𑰫 (Bhaiksuki script)
- 𑀅𑀱𑁆𑀝𑀸𑀤𑀰 (Brahmi script)
- အၑ္ဋာဒၐ (Burmese script)
- અષ્ટાદશ (Gujarati script)
- ਅਸ਼੍ਟਾਦਸ਼ (Gurmukhi script)
- 𑌅𑌷𑍍𑌟𑌾𑌦𑌶 (Grantha script)
- ꦄꦰ꧀ꦛꦴꦢꦯ (Javanese script)
- 𑂃𑂭𑂹𑂗𑂰𑂠𑂬 (Kaithi script)
- ಅಷ್ಟಾದಶ (Kannada script)
- អឞ្ដាទឝ (Khmer script)
- ອຩ຺ຏາທຨ (Lao script)
- അഷ്ടാദശ (Malayalam script)
- ᠠᢢᢞᠠ᠊ᠠᡩᠠᡧᠠ (Manchu script)
- 𑘀𑘬𑘿𑘘𑘰𑘟𑘫 (Modi script)
- ᠠᢔᢌᠠᢗᢑᠠᠱᠠ᠋ (Mongolian script)
- 𑦠𑧌𑧠𑦸𑧑𑦿𑧋 (Nandinagari script)
- 𑐀𑐲𑑂𑐚𑐵𑐡𑐱 (Newa script)
- ଅଷ୍ଟାଦଶ (Odia script)
- ꢂꢰ꣄ꢜꢵꢣꢯ (Saurashtra script)
- 𑆃𑆰𑇀𑆛𑆳𑆢𑆯 (Sharada script)
- 𑖀𑖬𑖿𑖘𑖯𑖟𑖫 (Siddham script)
- අෂ්ටාදශ (Sinhalese script)
- 𑩐𑪀 𑪙𑩦𑩛𑩭𑩿 (Soyombo script)
- 𑚀𑚶𑚔𑚭𑚛𑚧 (Takri script)
- அஷ்டாத³ஶ (Tamil script)
- అష్టాదశ (Telugu script)
- อษฺฏาทศ (Thai script)
- ཨ་ཥྚཱ་ད་ཤ (Tibetan script)
- 𑒁𑒭𑓂𑒙𑒰𑒠𑒬 (Tirhuta script)
- 𑨀𑨯𑩇𑨔𑨊𑨛𑨮 (Zanabazar Square script)
Etymology 1
editCompound of अष्ट (aṣṭá) + दश (dáśa).
Alternative forms
edit- अष्टादशन् (aṣṭā́daśan)
Pronunciation
editNumeral
editअष्टादश • (aṣṭā́daśa)
Declension
edit Irregular declension of अष्टादश (aṣṭā́daśa)
Plural | |
---|---|
Nominative | अष्टादश (aṣṭā́daśa) |
Vocative | अष्टादश (aṣṭā́daśa) |
Accusative | अष्टादश (aṣṭā́daśa) |
Instrumental | अष्टादशभिः (aṣṭādaśábhiḥ) |
Dative | अष्टादशभ्यः (aṣṭādaśábhyaḥ) |
Ablative | अष्टादशभ्यः (aṣṭādaśábhyaḥ) |
Genitive | अष्टादशानाम् (aṣṭādaśānā́m) |
Locative | अष्टादशसु (aṣṭādaśásu) |
Descendants
edit- Magadhi Prakrit: 𑀅𑀝𑁆𑀞𑀸𑀮𑀰 (aṭṭhālaśa)
- Sauraseni Prakrit:
- Hindi: अठारह (aṭhārah)
- Dardic:
- Kashmiri: اَرٕداہ (arụdāh)
References
edit- Monier Williams (1899) “aṣṭā́daśan”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 116, column 3.
- Turner, Ralph Lilley (1969–1985) “aṣṭā́daśa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 42
Etymology 2
editFrom 'Etymology 1', with change of accent.
Pronunciation
editAdjective
editअष्टादश • (aṣṭādaśá) stem
Declension
editsingular | dual | plural | |
---|---|---|---|
nominative | अष्टादशः (aṣṭādaśáḥ) | अष्टादशौ (aṣṭādaśaú) अष्टादशा¹ (aṣṭādaśā́¹) |
अष्टादशाः (aṣṭādaśā́ḥ) अष्टादशासः¹ (aṣṭādaśā́saḥ¹) |
accusative | अष्टादशम् (aṣṭādaśám) | अष्टादशौ (aṣṭādaśaú) अष्टादशा¹ (aṣṭādaśā́¹) |
अष्टादशान् (aṣṭādaśā́n) |
instrumental | अष्टादशेन (aṣṭādaśéna) | अष्टादशाभ्याम् (aṣṭādaśā́bhyām) | अष्टादशैः (aṣṭādaśaíḥ) अष्टादशेभिः¹ (aṣṭādaśébhiḥ¹) |
dative | अष्टादशाय (aṣṭādaśā́ya) | अष्टादशाभ्याम् (aṣṭādaśā́bhyām) | अष्टादशेभ्यः (aṣṭādaśébhyaḥ) |
ablative | अष्टादशात् (aṣṭādaśā́t) | अष्टादशाभ्याम् (aṣṭādaśā́bhyām) | अष्टादशेभ्यः (aṣṭādaśébhyaḥ) |
genitive | अष्टादशस्य (aṣṭādaśásya) | अष्टादशयोः (aṣṭādaśáyoḥ) | अष्टादशानाम् (aṣṭādaśā́nām) |
locative | अष्टादशे (aṣṭādaśé) | अष्टादशयोः (aṣṭādaśáyoḥ) | अष्टादशेषु (aṣṭādaśéṣu) |
vocative | अष्टादश (áṣṭādaśa) | अष्टादशौ (áṣṭādaśau) अष्टादशा¹ (áṣṭādaśā¹) |
अष्टादशाः (áṣṭādaśāḥ) अष्टादशासः¹ (áṣṭādaśāsaḥ¹) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अष्टादशी (aṣṭādaśī́) | अष्टादश्यौ (aṣṭādaśyaù) अष्टादशी¹ (aṣṭādaśī́¹) |
अष्टादश्यः (aṣṭādaśyàḥ) अष्टादशीः¹ (aṣṭādaśī́ḥ¹) |
accusative | अष्टादशीम् (aṣṭādaśī́m) | अष्टादश्यौ (aṣṭādaśyaù) अष्टादशी¹ (aṣṭādaśī́¹) |
अष्टादशीः (aṣṭādaśī́ḥ) |
instrumental | अष्टादश्या (aṣṭādaśyā́) | अष्टादशीभ्याम् (aṣṭādaśī́bhyām) | अष्टादशीभिः (aṣṭādaśī́bhiḥ) |
dative | अष्टादश्यै (aṣṭādaśyaí) | अष्टादशीभ्याम् (aṣṭādaśī́bhyām) | अष्टादशीभ्यः (aṣṭādaśī́bhyaḥ) |
ablative | अष्टादश्याः (aṣṭādaśyā́ḥ) अष्टादश्यै² (aṣṭādaśyaí²) |
अष्टादशीभ्याम् (aṣṭādaśī́bhyām) | अष्टादशीभ्यः (aṣṭādaśī́bhyaḥ) |
genitive | अष्टादश्याः (aṣṭādaśyā́ḥ) अष्टादश्यै² (aṣṭādaśyaí²) |
अष्टादश्योः (aṣṭādaśyóḥ) | अष्टादशीनाम् (aṣṭādaśī́nām) |
locative | अष्टादश्याम् (aṣṭādaśyā́m) | अष्टादश्योः (aṣṭādaśyóḥ) | अष्टादशीषु (aṣṭādaśī́ṣu) |
vocative | अष्टादशि (áṣṭādaśi) | अष्टादश्यौ (áṣṭādaśyau) अष्टादशी¹ (áṣṭādaśī¹) |
अष्टादश्यः (áṣṭādaśyaḥ) अष्टादशीः¹ (áṣṭādaśīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अष्टादशम् (aṣṭādaśám) | अष्टादशे (aṣṭādaśé) | अष्टादशानि (aṣṭādaśā́ni) अष्टादशा¹ (aṣṭādaśā́¹) |
accusative | अष्टादशम् (aṣṭādaśám) | अष्टादशे (aṣṭādaśé) | अष्टादशानि (aṣṭādaśā́ni) अष्टादशा¹ (aṣṭādaśā́¹) |
instrumental | अष्टादशेन (aṣṭādaśéna) | अष्टादशाभ्याम् (aṣṭādaśā́bhyām) | अष्टादशैः (aṣṭādaśaíḥ) अष्टादशेभिः¹ (aṣṭādaśébhiḥ¹) |
dative | अष्टादशाय (aṣṭādaśā́ya) | अष्टादशाभ्याम् (aṣṭādaśā́bhyām) | अष्टादशेभ्यः (aṣṭādaśébhyaḥ) |
ablative | अष्टादशात् (aṣṭādaśā́t) | अष्टादशाभ्याम् (aṣṭādaśā́bhyām) | अष्टादशेभ्यः (aṣṭādaśébhyaḥ) |
genitive | अष्टादशस्य (aṣṭādaśásya) | अष्टादशयोः (aṣṭādaśáyoḥ) | अष्टादशानाम् (aṣṭādaśā́nām) |
locative | अष्टादशे (aṣṭādaśé) | अष्टादशयोः (aṣṭādaśáyoḥ) | अष्टादशेषु (aṣṭādaśéṣu) |
vocative | अष्टादश (áṣṭādaśa) | अष्टादशे (áṣṭādaśe) | अष्टादशानि (áṣṭādaśāni) अष्टादशा¹ (áṣṭādaśā¹) |
- ¹Vedic
References
edit- Monier Williams (1899) “aṣṭādaśá”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 116, column 3.