Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Verb

edit

आजीत् (ājīt) third-singular present indicative (root अज्, aorist)

  1. aorist of अज् (aj)

Conjugation

edit
Aorist: आजीत् (ā́jīt), आजिष्ट (ā́jiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आजीत्
ā́jīt
आजिष्टाम्
ā́jiṣṭām
आजिषुः
ā́jiṣuḥ
आजिष्ट
ā́jiṣṭa
आजिषाताम्
ā́jiṣātām
आजिषत
ā́jiṣata
Second आजीः
ā́jīḥ
आजिष्टम्
ā́jiṣṭam
आजिष्ट
ā́jiṣṭa
आजिष्ठाः
ā́jiṣṭhāḥ
आजिषाथाम्
ā́jiṣāthām
आजिढ्वम्
ā́jiḍhvam
First आजिषम्
ā́jiṣam
आजिष्व
ā́jiṣva
आजिष्म
ā́jiṣma
आजिषि
ā́jiṣi
आजिष्वहि
ā́jiṣvahi
आजिष्महि
ā́jiṣmahi