Hindi

edit

Etymology

edit

Sanskrit आधिक (ādhika)

Pronunciation

edit

Noun

edit

आधिक (ādhikm

  1. (arithmetic) plus sign, addition sign

Declension

edit

Sanskrit

edit

Pronunciation

edit

Noun

edit

आधिक (ādhika) stemn

  1. (arithmetic) plus sign, addition sign

Declension

edit
Neuter a-stem declension of आधिक (ādhika)
Singular Dual Plural
Nominative आधिकम्
ādhikam
आधिके
ādhike
आधिकानि / आधिका¹
ādhikāni / ādhikā¹
Vocative आधिक
ādhika
आधिके
ādhike
आधिकानि / आधिका¹
ādhikāni / ādhikā¹
Accusative आधिकम्
ādhikam
आधिके
ādhike
आधिकानि / आधिका¹
ādhikāni / ādhikā¹
Instrumental आधिकेन
ādhikena
आधिकाभ्याम्
ādhikābhyām
आधिकैः / आधिकेभिः¹
ādhikaiḥ / ādhikebhiḥ¹
Dative आधिकाय
ādhikāya
आधिकाभ्याम्
ādhikābhyām
आधिकेभ्यः
ādhikebhyaḥ
Ablative आधिकात्
ādhikāt
आधिकाभ्याम्
ādhikābhyām
आधिकेभ्यः
ādhikebhyaḥ
Genitive आधिकस्य
ādhikasya
आधिकयोः
ādhikayoḥ
आधिकानाम्
ādhikānām
Locative आधिके
ādhike
आधिकयोः
ādhikayoḥ
आधिकेषु
ādhikeṣu
Notes
  • ¹Vedic