आबुत्त

Sanskrit

edit

Etymology

edit

Probably borrowed from Prakrit.

Pronunciation

edit

Noun

edit

आबुत्त (ābutta) stemm

  1. brother-in-law, sister’s husband

Declension

edit
Masculine a-stem declension of आबुत्त
Nom. sg. आबुत्तः (ābuttaḥ)
Gen. sg. आबुत्तस्य (ābuttasya)
Singular Dual Plural
Nominative आबुत्तः (ābuttaḥ) आबुत्तौ (ābuttau) आबुत्ताः (ābuttāḥ)
Vocative आबुत्त (ābutta) आबुत्तौ (ābuttau) आबुत्ताः (ābuttāḥ)
Accusative आबुत्तम् (ābuttam) आबुत्तौ (ābuttau) आबुत्तान् (ābuttān)
Instrumental आबुत्तेन (ābuttena) आबुत्ताभ्याम् (ābuttābhyām) आबुत्तैः (ābuttaiḥ)
Dative आबुत्ताय (ābuttāya) आबुत्ताभ्याम् (ābuttābhyām) आबुत्तेभ्यः (ābuttebhyaḥ)
Ablative आबुत्तात् (ābuttāt) आबुत्ताभ्याम् (ābuttābhyām) आबुत्तेभ्यः (ābuttebhyaḥ)
Genitive आबुत्तस्य (ābuttasya) आबुत्तयोः (ābuttayoḥ) आबुत्तानाम् (ābuttānām)
Locative आबुत्ते (ābutte) आबुत्तयोः (ābuttayoḥ) आबुत्तेषु (ābutteṣu)

Alternative forms

edit