Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Verb

edit

आर्त् (ā́rt) third-singular indicative (root ऋध्, aorist) (Vedic)

  1. aorist of ऋध् (ṛdh)

Conjugation

edit
Aorist: आर्त् (ā́rt), आर्द्ध (ā́rddha)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्त्
ā́rt
आर्द्धाम्
ā́rddhām
आर्धन्
ā́rdhan
आर्द्ध
ā́rddha
आर्धाताम्
ā́rdhātām
आर्धत
ā́rdhata
Second आर्त्
ā́rt
आर्द्धम्
ā́rddham
आर्द्ध
ā́rddha
आर्द्धाः
ā́rddhāḥ
आर्धाथाम्
ā́rdhāthām
आर्द्ध्वम्
ā́rddhvam
First आर्धम्
ā́rdham
आर्ध्व
ā́rdhva
आर्ध्म
ā́rdhma
आर्धि
ā́rdhi
आर्ध्वहि
ā́rdhvahi
आर्ध्महि
ā́rdhmahi