इन्द्रागार

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of इन्द्र (índra, Indra) +‎ आगार (āgāra, house, dwelling)

Pronunciation

edit

Noun

edit

इन्द्रागार (índrāgāra) stemn

  1. well
    इन्द्रागार किमर्थं सर्वदा गोलः अस्ति?
    indrāgāra kimarthaṃ sarvadā golaḥ asti?
    Why is the well always round?

Declension

edit
Neuter a-stem declension of इन्द्रागार (índrāgāra)
Singular Dual Plural
Nominative इन्द्रागारम्
índrāgāram
इन्द्रागारे
índrāgāre
इन्द्रागाराणि / इन्द्रागारा¹
índrāgārāṇi / índrāgārā¹
Vocative इन्द्रागार
índrāgāra
इन्द्रागारे
índrāgāre
इन्द्रागाराणि / इन्द्रागारा¹
índrāgārāṇi / índrāgārā¹
Accusative इन्द्रागारम्
índrāgāram
इन्द्रागारे
índrāgāre
इन्द्रागाराणि / इन्द्रागारा¹
índrāgārāṇi / índrāgārā¹
Instrumental इन्द्रागारेण
índrāgāreṇa
इन्द्रागाराभ्याम्
índrāgārābhyām
इन्द्रागारैः / इन्द्रागारेभिः¹
índrāgāraiḥ / índrāgārebhiḥ¹
Dative इन्द्रागाराय
índrāgārāya
इन्द्रागाराभ्याम्
índrāgārābhyām
इन्द्रागारेभ्यः
índrāgārebhyaḥ
Ablative इन्द्रागारात्
índrāgārāt
इन्द्रागाराभ्याम्
índrāgārābhyām
इन्द्रागारेभ्यः
índrāgārebhyaḥ
Genitive इन्द्रागारस्य
índrāgārasya
इन्द्रागारयोः
índrāgārayoḥ
इन्द्रागाराणाम्
índrāgārāṇām
Locative इन्द्रागारे
índrāgāre
इन्द्रागारयोः
índrāgārayoḥ
इन्द्रागारेषु
índrāgāreṣu
Notes
  • ¹Vedic

Descendants

edit
  • Nepali: इनार (inār)