Sanskrit edit

Alternative forms edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium. Particularly: “three different etymologies?”)

Pronunciation 1 edit

Noun edit

इष्टि (iṣṭí) stemf

  1. impulse, acceleration, hurry
  2. invitation
  3. order
  4. dispatch
Declension edit
Feminine i-stem declension of इष्टि (iṣṭí)
Singular Dual Plural
Nominative इष्टिः
iṣṭíḥ
इष्टी
iṣṭī́
इष्टयः
iṣṭáyaḥ
Vocative इष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusative इष्टिम्
iṣṭím
इष्टी
iṣṭī́
इष्टीः
iṣṭī́ḥ
Instrumental इष्ट्या / इष्टी¹
iṣṭyā́ / iṣṭī́¹
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभिः
iṣṭíbhiḥ
Dative इष्टये / इष्ट्यै² / इष्टी¹
iṣṭáye / iṣṭyaí² / iṣṭī́¹
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Ablative इष्टेः / इष्ट्याः² / इष्ट्यै³
iṣṭéḥ / iṣṭyā́ḥ² / iṣṭyaí³
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Genitive इष्टेः / इष्ट्याः² / इष्ट्यै³
iṣṭéḥ / iṣṭyā́ḥ² / iṣṭyaí³
इष्ट्योः
iṣṭyóḥ
इष्टीनाम्
iṣṭīnā́m
Locative इष्टौ / इष्ट्याम्² / इष्टा¹
iṣṭaú / iṣṭyā́m² / iṣṭā́¹
इष्ट्योः
iṣṭyóḥ
इष्टिषु
iṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun edit

इष्टि (iṣṭí) stemf

  1. seeking, going after
  2. endeavoring to obtain
  3. wish, request, desire
  4. any desired object
  5. a desired rule, a desideratum, a name applied to the statements of grammarians who are considered as authoritative
Declension edit
Feminine i-stem declension of इष्टि (iṣṭí)
Singular Dual Plural
Nominative इष्टिः
iṣṭíḥ
इष्टी
iṣṭī́
इष्टयः
iṣṭáyaḥ
Vocative इष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusative इष्टिम्
iṣṭím
इष्टी
iṣṭī́
इष्टीः
iṣṭī́ḥ
Instrumental इष्ट्या / इष्टी¹
iṣṭyā́ / iṣṭī́¹
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभिः
iṣṭíbhiḥ
Dative इष्टये / इष्ट्यै² / इष्टी¹
iṣṭáye / iṣṭyaí² / iṣṭī́¹
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Ablative इष्टेः / इष्ट्याः² / इष्ट्यै³
iṣṭéḥ / iṣṭyā́ḥ² / iṣṭyaí³
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Genitive इष्टेः / इष्ट्याः² / इष्ट्यै³
iṣṭéḥ / iṣṭyā́ḥ² / iṣṭyaí³
इष्ट्योः
iṣṭyóḥ
इष्टीनाम्
iṣṭīnā́m
Locative इष्टौ / इष्ट्याम्² / इष्टा¹
iṣṭaú / iṣṭyā́m² / iṣṭā́¹
इष्ट्योः
iṣṭyóḥ
इष्टिषु
iṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Pronunciation 2 edit

Noun edit

इष्टि (íṣṭi) stemf

  1. sacrificing, sacrifice
  2. an oblation consisting of butter or fruits, opposed to the sacrifice of an animal or Soma
Declension edit
Feminine i-stem declension of इष्टि (íṣṭi)
Singular Dual Plural
Nominative इष्टिः
íṣṭiḥ
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Vocative इष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusative इष्टिम्
íṣṭim
इष्टी
íṣṭī
इष्टीः
íṣṭīḥ
Instrumental इष्ट्या / इष्टी¹
íṣṭyā / íṣṭī¹
इष्टिभ्याम्
íṣṭibhyām
इष्टिभिः
íṣṭibhiḥ
Dative इष्टये / इष्ट्यै² / इष्टी¹
íṣṭaye / íṣṭyai² / íṣṭī¹
इष्टिभ्याम्
íṣṭibhyām
इष्टिभ्यः
íṣṭibhyaḥ
Ablative इष्टेः / इष्ट्याः² / इष्ट्यै³
íṣṭeḥ / íṣṭyāḥ² / íṣṭyai³
इष्टिभ्याम्
íṣṭibhyām
इष्टिभ्यः
íṣṭibhyaḥ
Genitive इष्टेः / इष्ट्याः² / इष्ट्यै³
íṣṭeḥ / íṣṭyāḥ² / íṣṭyai³
इष्ट्योः
íṣṭyoḥ
इष्टीनाम्
íṣṭīnām
Locative इष्टौ / इष्ट्याम्² / इष्टा¹
íṣṭau / íṣṭyām² / íṣṭā¹
इष्ट्योः
íṣṭyoḥ
इष्टिषु
íṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References edit