Sanskrit edit

Alternative forms edit

Etymology edit

From √ईड् (īḍ, to laud, implore).

Adjective edit

ईड्य (īḍya) stem

  1. laudable, praiseworthy
    • c. 400 BCE, Bhagavad Gītā 11.44:
      प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्
      praṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam
      praṇamya praṇidhāya kāyaṁ prasādaye tvām-aham-īśam-īḍyam
      saluting, having bent my body, seeking favour of yours I am [O!] lord praiseworthy

Derived terms edit

References edit