उत्कटदुःख

Sanskrit edit

Alternative scripts edit

Etymology edit

From उत्कट (utkaṭa) +‎ दुःख (duḥkha).

Pronunciation edit

  • (Vedic) IPA(key): /ut.kɐ.ʈɐ.duh.kʰɐ/, [ut̚.kɐ.ʈɐ.dux.kʰɐ]
  • (Classical) IPA(key): /ut̪.kɐ.ʈɐˈd̪uh.kʰɐ/, [ut̪̚.kɐ.ʈɐˈd̪uh.kʰɐ]

Noun edit

उत्कटदुःख (utkaṭaduḥkha) stemn

  1. suffering; extreme sorrow
    जनानाम् उत्कटदुःखम् अस्मान् समूहसेवां प्रति प्रेरयतिjanānām utkaṭaduḥkham asmān samūhasevāṃ prati prerayati.People's suffering urges us towards social service.

Declension edit

Neuter a-stem declension of उत्कटदुःख (utkaṭaduḥkha)
Singular Dual Plural
Nominative उत्कटदुःखम्
utkaṭaduḥkham
उत्कटदुःखे
utkaṭaduḥkhe
उत्कटदुःखानि / उत्कटदुःखा¹
utkaṭaduḥkhāni / utkaṭaduḥkhā¹
Vocative उत्कटदुःख
utkaṭaduḥkha
उत्कटदुःखे
utkaṭaduḥkhe
उत्कटदुःखानि / उत्कटदुःखा¹
utkaṭaduḥkhāni / utkaṭaduḥkhā¹
Accusative उत्कटदुःखम्
utkaṭaduḥkham
उत्कटदुःखे
utkaṭaduḥkhe
उत्कटदुःखानि / उत्कटदुःखा¹
utkaṭaduḥkhāni / utkaṭaduḥkhā¹
Instrumental उत्कटदुःखेन
utkaṭaduḥkhena
उत्कटदुःखाभ्याम्
utkaṭaduḥkhābhyām
उत्कटदुःखैः / उत्कटदुःखेभिः¹
utkaṭaduḥkhaiḥ / utkaṭaduḥkhebhiḥ¹
Dative उत्कटदुःखाय
utkaṭaduḥkhāya
उत्कटदुःखाभ्याम्
utkaṭaduḥkhābhyām
उत्कटदुःखेभ्यः
utkaṭaduḥkhebhyaḥ
Ablative उत्कटदुःखात्
utkaṭaduḥkhāt
उत्कटदुःखाभ्याम्
utkaṭaduḥkhābhyām
उत्कटदुःखेभ्यः
utkaṭaduḥkhebhyaḥ
Genitive उत्कटदुःखस्य
utkaṭaduḥkhasya
उत्कटदुःखयोः
utkaṭaduḥkhayoḥ
उत्कटदुःखानाम्
utkaṭaduḥkhānām
Locative उत्कटदुःखे
utkaṭaduḥkhe
उत्कटदुःखयोः
utkaṭaduḥkhayoḥ
उत्कटदुःखेषु
utkaṭaduḥkheṣu
Notes
  • ¹Vedic