उत्पीठिका

Hindi

edit

Etymology

edit

Borrowed from Sanskrit उत्पीठिका (utpīṭhikā).

Pronunciation

edit
  • (Delhi) IPA(key): /ʊt̪.piː.ʈʰɪ.kɑː/, [ʊt̪.piː.ʈʰɪ.käː]

Noun

edit

उत्पीठिका (utpīṭhikāf (Urdu spelling اتپیٹھکا)

  1. table
    Synonyms: मेज़ (mez), टेबल (ṭebal)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From उद्- (ud-) +‎ पीठ (pīṭha) +‎ -इका (-ikā).

Pronunciation

edit

Noun

edit

उत्पीठिका (utpīṭhikā) stemf

  1. (neologism) table

Declension

edit
Feminine ā-stem declension of उत्पीठिका (utpīṭhikā)
Singular Dual Plural
Nominative उत्पीठिका
utpīṭhikā
उत्पीठिके
utpīṭhike
उत्पीठिकाः
utpīṭhikāḥ
Vocative उत्पीठिके
utpīṭhike
उत्पीठिके
utpīṭhike
उत्पीठिकाः
utpīṭhikāḥ
Accusative उत्पीठिकाम्
utpīṭhikām
उत्पीठिके
utpīṭhike
उत्पीठिकाः
utpīṭhikāḥ
Instrumental उत्पीठिकया / उत्पीठिका¹
utpīṭhikayā / utpīṭhikā¹
उत्पीठिकाभ्याम्
utpīṭhikābhyām
उत्पीठिकाभिः
utpīṭhikābhiḥ
Dative उत्पीठिकायै
utpīṭhikāyai
उत्पीठिकाभ्याम्
utpīṭhikābhyām
उत्पीठिकाभ्यः
utpīṭhikābhyaḥ
Ablative उत्पीठिकायाः / उत्पीठिकायै²
utpīṭhikāyāḥ / utpīṭhikāyai²
उत्पीठिकाभ्याम्
utpīṭhikābhyām
उत्पीठिकाभ्यः
utpīṭhikābhyaḥ
Genitive उत्पीठिकायाः / उत्पीठिकायै²
utpīṭhikāyāḥ / utpīṭhikāyai²
उत्पीठिकयोः
utpīṭhikayoḥ
उत्पीठिकानाम्
utpīṭhikānām
Locative उत्पीठिकायाम्
utpīṭhikāyām
उत्पीठिकयोः
utpīṭhikayoḥ
उत्पीठिकासु
utpīṭhikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas