ऊर्दते

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root ऊर्द् (ūrd)

Pronunciation edit

Verb edit

ऊर्दते (ūrdate) third-singular present indicative (root ऊर्द्, class 1, type A, present)

  1. it measures
  2. it plays, is cheerful
  3. it tastes

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: ऊर्दितुम् (ūrditum)
Undeclinable
Infinitive ऊर्दितुम्
ūrditum
Gerund ऊर्दित्वा
ūrditvā
Participles
Masculine/Neuter Gerundive ऊर्द्य / ऊर्दितव्य / ऊर्दनीय
ūrdya / ūrditavya / ūrdanīya
Feminine Gerundive ऊर्द्या / ऊर्दितव्या / ऊर्दनीया
ūrdyā / ūrditavyā / ūrdanīyā
Masculine/Neuter Past Passive Participle ऊर्दित
ūrdita
Feminine Past Passive Participle ऊर्दिता
ūrditā
Masculine/Neuter Past Active Participle ऊर्दितवत्
ūrditavat
Feminine Past Active Participle ऊर्दितवती
ūrditavatī
Present: ऊर्दते (ūrdate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ऊर्दते
ūrdate
ऊर्देते
ūrdete
ऊर्दन्ते
ūrdante
Second -
-
-
-
-
-
ऊर्दसे
ūrdase
ऊर्देथे
ūrdethe
ऊर्दध्वे
ūrdadhve
First -
-
-
-
-
-
ऊर्दे
ūrde
ऊर्दावहे
ūrdāvahe
ऊर्दामहे
ūrdāmahe
Imperative
Third -
-
-
-
-
-
ऊर्दताम्
ūrdatām
ऊर्देताम्
ūrdetām
ऊर्दन्ताम्
ūrdantām
Second -
-
-
-
-
-
ऊर्दस्व
ūrdasva
ऊर्देथाम्
ūrdethām
ऊर्दध्वम्
ūrdadhvam
First -
-
-
-
-
-
ऊर्दै
ūrdai
ऊर्दावहै
ūrdāvahai
ऊर्दामहै
ūrdāmahai
Optative/Potential
Third -
-
-
-
-
-
ऊर्देत
ūrdeta
ऊर्देयाताम्
ūrdeyātām
ऊर्देरन्
ūrderan
Second -
-
-
-
-
-
ऊर्देथाः
ūrdethāḥ
ऊर्देयाथाम्
ūrdeyāthām
ऊर्देध्वम्
ūrdedhvam
First -
-
-
-
-
-
ऊर्देय
ūrdeya
ऊर्देवहि
ūrdevahi
ऊर्देमहि
ūrdemahi
Participles
-
-
ऊर्दमान
ūrdamāna
Imperfect: और्दत (aurdata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
और्दत
aurdata
और्देताम्
aurdetām
और्दन्त
aurdanta
Second -
-
-
-
-
-
और्दथाः
aurdathāḥ
और्देथाम्
aurdethām
और्दध्वम्
aurdadhvam
First -
-
-
-
-
-
और्दे
aurde
और्दावहि
aurdāvahi
और्दामहि
aurdāmahi
Future: ऊर्दिष्यते (ūrdiṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ऊर्दिष्यते
ūrdiṣyate
ऊर्दिष्येते
ūrdiṣyete
ऊर्दिष्यन्ते
ūrdiṣyante
Second -
-
-
-
-
-
ऊर्दिष्यसे
ūrdiṣyase
ऊर्दिष्येथे
ūrdiṣyethe
ऊर्दिष्यध्वे
ūrdiṣyadhve
First -
-
-
-
-
-
ऊर्दिष्ये
ūrdiṣye
ऊर्दिष्यावहे
ūrdiṣyāvahe
ऊर्दिष्यामहे
ūrdiṣyāmahe
Participles
-
-
ऊर्दिष्यमाण
ūrdiṣyamāṇa
Conditional: और्दिष्यत (aurdiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
और्दिष्यत
aurdiṣyata
और्दिष्येताम्
aurdiṣyetām
और्दिष्यन्त
aurdiṣyanta
Second -
-
-
-
-
-
और्दिष्यथाः
aurdiṣyathāḥ
और्दिष्येथाम्
aurdiṣyethām
और्दिष्यध्वम्
aurdiṣyadhvam
First -
-
-
-
-
-
और्दिष्ये
aurdiṣye
और्दिष्यावहि
aurdiṣyāvahi
और्दिष्यामहि
aurdiṣyāmahi
Aorist: और्दिष्ट (aurdiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
और्दिष्ट
aurdiṣṭa
और्दिषाताम्
aurdiṣātām
और्दिषत
aurdiṣata
Second -
-
-
-
-
-
और्दिष्ठाः
aurdiṣṭhāḥ
और्दिषाथाम्
aurdiṣāthām
और्दिढ्वम्
aurdiḍhvam
First -
-
-
-
-
-
और्दिषि
aurdiṣi
और्दिष्वहि
aurdiṣvahi
और्दिष्महि
aurdiṣmahi
Benedictive/Precative: ऊर्दिषीष्ट (ūrdiṣīṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third -
-
-
-
-
-
ऊर्दिषीष्ट
ūrdiṣīṣṭa
ऊर्दिषीयास्ताम्¹
ūrdiṣīyāstām¹
ऊर्दिषीरन्
ūrdiṣīran
Second -
-
-
-
-
-
ऊर्दिषीष्ठाः
ūrdiṣīṣṭhāḥ
ऊर्दिषीयास्थाम्¹
ūrdiṣīyāsthām¹
ऊर्दिषीढ्वम्
ūrdiṣīḍhvam
First -
-
-
-
-
-
ऊर्दिषीय
ūrdiṣīya
ऊर्दिषीवहि
ūrdiṣīvahi
ऊर्दिषीमहि
ūrdiṣīmahi
Notes
  • ¹Uncertain
Perfect: ऊर्दाञ्चकार (ūrdāñcakā́ra) or ऊर्दाम्बभूव (ūrdāmbabhū́va) or ऊर्दामास (ūrdāmā́sa), ऊर्दाञ्चक्रे (ūrdāñcakré) or ऊर्दाम्बभूव (ūrdāmbabhū́va) or ऊर्दामास (ūrdāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऊर्दाञ्चकार / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakā́ra / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चक्रतुः / ऊर्दाम्बभूवतुः / ऊर्दामासतुः
ūrdāñcakrátuḥ / ūrdāmbabhūvátuḥ / ūrdāmāsátuḥ
ऊर्दाञ्चक्रुः / ऊर्दाम्बभूवुः / ऊर्दामासुः
ūrdāñcakrúḥ / ūrdāmbabhūvúḥ / ūrdāmāsúḥ
ऊर्दाञ्चक्रे / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakré / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चक्राते / ऊर्दाम्बभूवतुः / ऊर्दामासतुः
ūrdāñcakrā́te / ūrdāmbabhūvátuḥ / ūrdāmāsátuḥ
ऊर्दाञ्चक्रिरे / ऊर्दाम्बभूवुः / ऊर्दामासुः
ūrdāñcakriré / ūrdāmbabhūvúḥ / ūrdāmāsúḥ
Second ऊर्दाञ्चकर्थ / ऊर्दाम्बभूविथ / ऊर्दामासिथ
ūrdāñcakártha / ūrdāmbabhū́vitha / ūrdāmā́sitha
ऊर्दाञ्चक्रथुः / ऊर्दाम्बभूवथुः / ऊर्दामासथुः
ūrdāñcakráthuḥ / ūrdāmbabhūváthuḥ / ūrdāmāsáthuḥ
ऊर्दाञ्चक्र / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakrá / ūrdāmbabhūvá / ūrdāmāsá
ऊर्दाञ्चकृषे / ऊर्दाम्बभूविथ / ऊर्दामासिथ
ūrdāñcakṛṣé / ūrdāmbabhū́vitha / ūrdāmā́sitha
ऊर्दाञ्चक्राथे / ऊर्दाम्बभूवथुः / ऊर्दामासथुः
ūrdāñcakrā́the / ūrdāmbabhūváthuḥ / ūrdāmāsáthuḥ
ऊर्दाञ्चकृध्वे / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakṛdhvé / ūrdāmbabhūvá / ūrdāmāsá
First ऊर्दाञ्चकर / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakára / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चकृव / ऊर्दाम्बभूविव / ऊर्दामासिव
ūrdāñcakṛvá / ūrdāmbabhūvivá / ūrdāmāsivá
ऊर्दाञ्चकृम / ऊर्दाम्बभूविम / ऊर्दामासिम
ūrdāñcakṛmá / ūrdāmbabhūvimá / ūrdāmāsimá
ऊर्दाञ्चक्रे / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakré / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चकृवहे / ऊर्दाम्बभूविव / ऊर्दामासिव
ūrdāñcakṛváhe / ūrdāmbabhūvivá / ūrdāmāsivá
ऊर्दाञ्चकृमहे / ऊर्दाम्बभूविम / ऊर्दामासिम
ūrdāñcakṛmáhe / ūrdāmbabhūvimá / ūrdāmāsimá
Participles
ऊर्दाञ्चकृवांस् / ऊर्दाम्बभूवांस् / ऊर्दामासिवांस्
ūrdāñcakṛvā́ṃs / ūrdāmbabhūvā́ṃs / ūrdāmāsivā́ṃs
ऊर्दाञ्चक्रान / ऊर्दाम्बभूवांस् / ऊर्दामासिवांस्
ūrdāñcakrāná / ūrdāmbabhūvā́ṃs / ūrdāmāsivā́ṃs

References edit