Sanskrit edit

Alternative scripts edit

Etymology edit

From ऋण (ṛṇa, obligation, duty, debt) +‎ -इन् (-in).

Pronunciation edit

Adjective edit

ऋणिन् (ṛṇin) stem

  1. indebted
    Antonym: अर्णिन् (arṇin)

Declension edit

Masculine in-stem declension of ऋणिन् (ṛṇin)
Singular Dual Plural
Nominative ऋणी
ṛṇī
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Vocative ऋणिन्
ṛṇin
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Accusative ऋणिनम्
ṛṇinam
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Instrumental ऋणिना
ṛṇinā
ऋणिभ्याम्
ṛṇibhyām
ऋणिभिः
ṛṇibhiḥ
Dative ऋणिने
ṛṇine
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Ablative ऋणिनः
ṛṇinaḥ
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Genitive ऋणिनः
ṛṇinaḥ
ऋणिनोः
ṛṇinoḥ
ऋणिनाम्
ṛṇinām
Locative ऋणिनि
ṛṇini
ऋणिनोः
ṛṇinoḥ
ऋणिषु
ṛṇiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ऋणिनी (ṛṇinī)
Singular Dual Plural
Nominative ऋणिनी
ṛṇinī
ऋणिन्यौ / ऋणिनी¹
ṛṇinyau / ṛṇinī¹
ऋणिन्यः / ऋणिनीः¹
ṛṇinyaḥ / ṛṇinīḥ¹
Vocative ऋणिनि
ṛṇini
ऋणिन्यौ / ऋणिनी¹
ṛṇinyau / ṛṇinī¹
ऋणिन्यः / ऋणिनीः¹
ṛṇinyaḥ / ṛṇinīḥ¹
Accusative ऋणिनीम्
ṛṇinīm
ऋणिन्यौ / ऋणिनी¹
ṛṇinyau / ṛṇinī¹
ऋणिनीः
ṛṇinīḥ
Instrumental ऋणिन्या
ṛṇinyā
ऋणिनीभ्याम्
ṛṇinībhyām
ऋणिनीभिः
ṛṇinībhiḥ
Dative ऋणिन्यै
ṛṇinyai
ऋणिनीभ्याम्
ṛṇinībhyām
ऋणिनीभ्यः
ṛṇinībhyaḥ
Ablative ऋणिन्याः / ऋणिन्यै²
ṛṇinyāḥ / ṛṇinyai²
ऋणिनीभ्याम्
ṛṇinībhyām
ऋणिनीभ्यः
ṛṇinībhyaḥ
Genitive ऋणिन्याः / ऋणिन्यै²
ṛṇinyāḥ / ṛṇinyai²
ऋणिन्योः
ṛṇinyoḥ
ऋणिनीनाम्
ṛṇinīnām
Locative ऋणिन्याम्
ṛṇinyām
ऋणिन्योः
ṛṇinyoḥ
ऋणिनीषु
ṛṇinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of ऋणिन् (ṛṇin)
Singular Dual Plural
Nominative ऋणि
ṛṇi
ऋणिनी
ṛṇinī
ऋणीनि
ṛṇīni
Vocative ऋणि / ऋणिन्
ṛṇi / ṛṇin
ऋणिनी
ṛṇinī
ऋणीनि
ṛṇīni
Accusative ऋणि
ṛṇi
ऋणिनी
ṛṇinī
ऋणीनि
ṛṇīni
Instrumental ऋणिना
ṛṇinā
ऋणिभ्याम्
ṛṇibhyām
ऋणिभिः
ṛṇibhiḥ
Dative ऋणिने
ṛṇine
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Ablative ऋणिनः
ṛṇinaḥ
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Genitive ऋणिनः
ṛṇinaḥ
ऋणिनोः
ṛṇinoḥ
ऋणिनाम्
ṛṇinām
Locative ऋणिनि
ṛṇini
ऋणिनोः
ṛṇinoḥ
ऋणिषु
ṛṇiṣu

Noun edit

ऋणिन् (ṛṇin) stemm (feminine ऋणिनी)

  1. debtor

Declension edit

Masculine in-stem declension of ऋणिन् (ṛṇin)
Singular Dual Plural
Nominative ऋणी
ṛṇī
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Vocative ऋणिन्
ṛṇin
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Accusative ऋणिनम्
ṛṇinam
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Instrumental ऋणिना
ṛṇinā
ऋणिभ्याम्
ṛṇibhyām
ऋणिभिः
ṛṇibhiḥ
Dative ऋणिने
ṛṇine
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Ablative ऋणिनः
ṛṇinaḥ
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Genitive ऋणिनः
ṛṇinaḥ
ऋणिनोः
ṛṇinoḥ
ऋणिनाम्
ṛṇinām
Locative ऋणिनि
ṛṇini
ऋणिनोः
ṛṇinoḥ
ऋणिषु
ṛṇiṣu
Notes
  • ¹Vedic

References edit