Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *-inás, from Proto-Indo-European *-inós.

Pronunciation edit

Suffix edit

-इन् (-in)

  1. possessing, showing possession, doer
    प्राण (prāṇa, life) + ‎-इन् (-in) → ‎प्राणिन् (prāṇin, one possessing life, living)
    यात्रा (yātrā, travel) + ‎-इन् (-in) → ‎यात्रिन् (yātrin, one who travels, traveller)

Declension edit

Masculine in-stem declension of -इन् (-in)
Singular Dual Plural
Nominative -ई
-इनौ / -इना¹
-inau / -inā¹
-इनः
-inaḥ
Vocative -इन्
-in
-इनौ / -इना¹
-inau / -inā¹
-इनः
-inaḥ
Accusative -इनम्
-inam
-इनौ / -इना¹
-inau / -inā¹
-इनः
-inaḥ
Instrumental -इना
-inā
-इभ्याम्
-ibhyām
-इभिः
-ibhiḥ
Dative -इने
-ine
-इभ्याम्
-ibhyām
-इभ्यः
-ibhyaḥ
Ablative -इनः
-inaḥ
-इभ्याम्
-ibhyām
-इभ्यः
-ibhyaḥ
Genitive -इनः
-inaḥ
-इनोः
-inoḥ
-इनाम्
-inām
Locative -इनि
-ini
-इनोः
-inoḥ
-इषु
-iṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of -इनी (-inī)
Singular Dual Plural
Nominative -इनी
-inī
-इन्यौ / -इनी¹
-inyau / -inī¹
-इन्यः / -इनीः¹
-inyaḥ / -inīḥ¹
Vocative -इनि
-ini
-इन्यौ / -इनी¹
-inyau / -inī¹
-इन्यः / -इनीः¹
-inyaḥ / -inīḥ¹
Accusative -इनीम्
-inīm
-इन्यौ / -इनी¹
-inyau / -inī¹
-इनीः
-inīḥ
Instrumental -इन्या
-inyā
-इनीभ्याम्
-inībhyām
-इनीभिः
-inībhiḥ
Dative -इन्यै
-inyai
-इनीभ्याम्
-inībhyām
-इनीभ्यः
-inībhyaḥ
Ablative -इन्याः / -इन्यै²
-inyāḥ / -inyai²
-इनीभ्याम्
-inībhyām
-इनीभ्यः
-inībhyaḥ
Genitive -इन्याः / -इन्यै²
-inyāḥ / -inyai²
-इन्योः
-inyoḥ
-इनीनाम्
-inīnām
Locative -इन्याम्
-inyām
-इन्योः
-inyoḥ
-इनीषु
-inīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of -इन् (-in)
Singular Dual Plural
Nominative -इ
-i
-इनी
-inī
-ईनि
-īni
Vocative -इ / -इन्
-i / -in
-इनी
-inī
-ईनि
-īni
Accusative -इ
-i
-इनी
-inī
-ईनि
-īni
Instrumental -इना
-inā
-इभ्याम्
-ibhyām
-इभिः
-ibhiḥ
Dative -इने
-ine
-इभ्याम्
-ibhyām
-इभ्यः
-ibhyaḥ
Ablative -इनः
-inaḥ
-इभ्याम्
-ibhyām
-इभ्यः
-ibhyaḥ
Genitive -इनः
-inaḥ
-इनोः
-inoḥ
-इनाम्
-inām
Locative -इनि
-ini
-इनोः
-inoḥ
-इषु
-iṣu

Derived terms edit