Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Derived noun from the verbal root ऋणोति (ṛṇoti, to attack, to rise), from Proto-Indo-European *h₃er-; compare Ancient Greek ἔρις (éris) and Proto-Slavic *ortь.

Pronunciation

edit

Noun

edit

ऋति (ṛtí) stemf

  1. quarrel, strife
  2. attack

Declension

edit
Feminine i-stem declension of ऋति (ṛtí)
Singular Dual Plural
Nominative ऋतिः
ṛtíḥ
ऋती
ṛtī́
ऋतयः
ṛtáyaḥ
Vocative ऋते
ṛ́te
ऋती
ṛ́tī
ऋतयः
ṛ́tayaḥ
Accusative ऋतिम्
ṛtím
ऋती
ṛtī́
ऋतीः
ṛtī́ḥ
Instrumental ऋत्या / ऋती¹
ṛtyā́ / ṛtī́¹
ऋतिभ्याम्
ṛtíbhyām
ऋतिभिः
ṛtíbhiḥ
Dative ऋतये / ऋत्यै² / ऋती¹
ṛtáye / ṛtyaí² / ṛtī́¹
ऋतिभ्याम्
ṛtíbhyām
ऋतिभ्यः
ṛtíbhyaḥ
Ablative ऋतेः / ऋत्याः² / ऋत्यै³
ṛtéḥ / ṛtyā́ḥ² / ṛtyaí³
ऋतिभ्याम्
ṛtíbhyām
ऋतिभ्यः
ṛtíbhyaḥ
Genitive ऋतेः / ऋत्याः² / ऋत्यै³
ṛtéḥ / ṛtyā́ḥ² / ṛtyaí³
ऋत्योः
ṛtyóḥ
ऋतीनाम्
ṛtīnā́m
Locative ऋतौ / ऋत्याम्² / ऋता¹
ṛtaú / ṛtyā́m² / ṛtā́¹
ऋत्योः
ṛtyóḥ
ऋतिषु
ṛtíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas