एकत्रिंशत्

Sanskrit

edit
Sanskrit numbers (edit)
 ←  30 ३१
31
32  → 
    Cardinal: एकत्रिंशत् (ekatriṃśat)

Alternative scripts

edit

Etymology

edit

From एक (eka) +‎ त्रिंशत् (triṃśat).

Pronunciation

edit

Numeral

edit

एकत्रिंशत् (ékatriṃśatf

  1. thirty-one, 31

Declension

edit
Feminine root-stem declension of एकत्रिंशत्
singular dual plural
nominative एकत्रिंशत् (ékatriṃśat) एकत्रिंशतौ (ékatriṃśatau)
एकत्रिंशता¹ (ékatriṃśatā¹)
एकत्रिंशतः (ékatriṃśataḥ)
accusative एकत्रिंशतम् (ékatriṃśatam) एकत्रिंशतौ (ékatriṃśatau)
एकत्रिंशता¹ (ékatriṃśatā¹)
एकत्रिंशतः (ékatriṃśataḥ)
instrumental एकत्रिंशता (ékatriṃśatā) एकत्रिंशद्भ्याम् (ékatriṃśadbhyām) एकत्रिंशद्भिः (ékatriṃśadbhiḥ)
dative एकत्रिंशते (ékatriṃśate) एकत्रिंशद्भ्याम् (ékatriṃśadbhyām) एकत्रिंशद्भ्यः (ékatriṃśadbhyaḥ)
ablative एकत्रिंशतः (ékatriṃśataḥ) एकत्रिंशद्भ्याम् (ékatriṃśadbhyām) एकत्रिंशद्भ्यः (ékatriṃśadbhyaḥ)
genitive एकत्रिंशतः (ékatriṃśataḥ) एकत्रिंशतोः (ékatriṃśatoḥ) एकत्रिंशताम् (ékatriṃśatām)
locative एकत्रिंशति (ékatriṃśati) एकत्रिंशतोः (ékatriṃśatoḥ) एकत्रिंशत्सु (ékatriṃśatsu)
vocative एकत्रिंशत् (ékatriṃśat) एकत्रिंशतौ (ékatriṃśatau)
एकत्रिंशता¹ (ékatriṃśatā¹)
एकत्रिंशतः (ékatriṃśataḥ)
  • ¹Vedic

Descendants

edit

References

edit