Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *h₂eyr- (grass; weed). Perhaps cognate with Ancient Greek αἶρα (aîra).

Pronunciation edit

Noun edit

एरका (erakā) stemf

  1. a kind of grass, cattail (possibly)

Declension edit

Feminine ā-stem declension of एरका (erakā)
Singular Dual Plural
Nominative एरका
erakā
एरके
erake
एरकाः
erakāḥ
Vocative एरके
erake
एरके
erake
एरकाः
erakāḥ
Accusative एरकाम्
erakām
एरके
erake
एरकाः
erakāḥ
Instrumental एरकया / एरका¹
erakayā / erakā¹
एरकाभ्याम्
erakābhyām
एरकाभिः
erakābhiḥ
Dative एरकायै
erakāyai
एरकाभ्याम्
erakābhyām
एरकाभ्यः
erakābhyaḥ
Ablative एरकायाः / एरकायै²
erakāyāḥ / erakāyai²
एरकाभ्याम्
erakābhyām
एरकाभ्यः
erakābhyaḥ
Genitive एरकायाः / एरकायै²
erakāyāḥ / erakāyai²
एरकयोः
erakayoḥ
एरकाणाम्
erakāṇām
Locative एरकायाम्
erakāyām
एरकयोः
erakayoḥ
एरकासु
erakāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas