Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From कर (kara, hand) +‎ -स्थ (-stha, situated).

Pronunciation

edit

Adjective

edit

करस्थ (karastha) stem (Classical Sanskrit)

  1. lying in the hand; in possesion
    • Budhakauśika, Rāma Rakṣā Stotra 31:
      जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
      यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥
      jagajjaitraikamantreṇa rāmanāmnābhirakṣitam.
      yaḥ kaṇṭhe dhārayettasya karasthāḥ sarvasiddhayaḥ.
      All accomplishments are in his hand, who memorizes by heart [lit. holds in his neck] this stotra, guarded by the world-conquering mantra, the name of Rāma.

Declension

edit
Masculine a-stem declension of करस्थ (karastha)
Singular Dual Plural
Nominative करस्थः
karasthaḥ
करस्थौ / करस्था¹
karasthau / karasthā¹
करस्थाः / करस्थासः¹
karasthāḥ / karasthāsaḥ¹
Vocative करस्थ
karastha
करस्थौ / करस्था¹
karasthau / karasthā¹
करस्थाः / करस्थासः¹
karasthāḥ / karasthāsaḥ¹
Accusative करस्थम्
karastham
करस्थौ / करस्था¹
karasthau / karasthā¹
करस्थान्
karasthān
Instrumental करस्थेन
karasthena
करस्थाभ्याम्
karasthābhyām
करस्थैः / करस्थेभिः¹
karasthaiḥ / karasthebhiḥ¹
Dative करस्थाय
karasthāya
करस्थाभ्याम्
karasthābhyām
करस्थेभ्यः
karasthebhyaḥ
Ablative करस्थात्
karasthāt
करस्थाभ्याम्
karasthābhyām
करस्थेभ्यः
karasthebhyaḥ
Genitive करस्थस्य
karasthasya
करस्थयोः
karasthayoḥ
करस्थानाम्
karasthānām
Locative करस्थे
karasthe
करस्थयोः
karasthayoḥ
करस्थेषु
karastheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of करस्था (karasthā)
Singular Dual Plural
Nominative करस्था
karasthā
करस्थे
karasthe
करस्थाः
karasthāḥ
Vocative करस्थे
karasthe
करस्थे
karasthe
करस्थाः
karasthāḥ
Accusative करस्थाम्
karasthām
करस्थे
karasthe
करस्थाः
karasthāḥ
Instrumental करस्थया / करस्था¹
karasthayā / karasthā¹
करस्थाभ्याम्
karasthābhyām
करस्थाभिः
karasthābhiḥ
Dative करस्थायै
karasthāyai
करस्थाभ्याम्
karasthābhyām
करस्थाभ्यः
karasthābhyaḥ
Ablative करस्थायाः / करस्थायै²
karasthāyāḥ / karasthāyai²
करस्थाभ्याम्
karasthābhyām
करस्थाभ्यः
karasthābhyaḥ
Genitive करस्थायाः / करस्थायै²
karasthāyāḥ / karasthāyai²
करस्थयोः
karasthayoḥ
करस्थानाम्
karasthānām
Locative करस्थायाम्
karasthāyām
करस्थयोः
karasthayoḥ
करस्थासु
karasthāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of करस्थ (karastha)
Singular Dual Plural
Nominative करस्थम्
karastham
करस्थे
karasthe
करस्थानि / करस्था¹
karasthāni / karasthā¹
Vocative करस्थ
karastha
करस्थे
karasthe
करस्थानि / करस्था¹
karasthāni / karasthā¹
Accusative करस्थम्
karastham
करस्थे
karasthe
करस्थानि / करस्था¹
karasthāni / karasthā¹
Instrumental करस्थेन
karasthena
करस्थाभ्याम्
karasthābhyām
करस्थैः / करस्थेभिः¹
karasthaiḥ / karasthebhiḥ¹
Dative करस्थाय
karasthāya
करस्थाभ्याम्
karasthābhyām
करस्थेभ्यः
karasthebhyaḥ
Ablative करस्थात्
karasthāt
करस्थाभ्याम्
karasthābhyām
करस्थेभ्यः
karasthebhyaḥ
Genitive करस्थस्य
karasthasya
करस्थयोः
karasthayoḥ
करस्थानाम्
karasthānām
Locative करस्थे
karasthe
करस्थयोः
karasthayoḥ
करस्थेषु
karastheṣu
Notes
  • ¹Vedic

References

edit